SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ अणुओगदाराई ३७१ वमे य॥ ४१६. से किं तं पलिओवमे ? पलिओवमे तिविहे पण्णत्ते, तं जहा-उद्धारपलिओवमे अद्धापलिओवमे खेत्तपलिओवमे य॥ ४२०. से किं तं उद्धारपलिओवमे ? उद्धारपलिओवमे दुविहे पण्णत्ते, तं जहा-सुहुमे य वावहारिए य॥ ४२१. तत्थ णं जेसे सुहुमे से ठप्पे ॥ ४२२. तत्थ णं जेसे वावहारिए', से जहानामए पल्ले सिया-जोयणं आयाम-विक्खंभेणं, जोयणं 'उड्ढं उच्चत्तेणं, तं तिगुणं सविसेसं परिक्खेवेणं'; से णं पल्ले :गाहा ‘एगाहिय-बेयाहिय-तेयाहिय" उक्कोसेणं सत्तरत्तपरूढाणं' । - सम्मठे सन्निचिते, भरिए वालग्गकोडीणं ॥२॥ से णं वालग्गे" नो अग्गी डहेज्जा, नो वाऊ हरेज्जा, नो कुच्छेज्जा', नो पलिविद्धंसेज्जा', नो पूइत्ताए" हव्वमागच्छेज्जा। तओ णं समए-समए एगमेगं वालग्गं अवहाय जावइएणं कालेणं से पल्ले खीणे नीरए निल्लेवे निट्ठिए भवइ। से तं वावहारिए उद्धारपलिओवमे । गाहा एएसि" पल्लाणं, कोडाकोडी हवेज्ज़ दसगुणिया। तं वावहारियस्स उद्धारसागरोवमस्स एगस्स भवे परीमाणं ॥१॥ ४२३. एएहिं वावहारियउद्धारपलिओवम-सागरोवमेहि किं पओयणं ? एएहिं वावहारिय उद्धारपलिओवम-सागरोवमेहिं नत्थि किंचिप्पओयणं, केवलं पण्णवण8२ पण्ण विज्जति" । से तं वावहारिए उद्धारपलिओवमे ॥ १. तदिदं वक्ष्यमाणलक्षणम् (हा); तदिदमिति लभ्यते, अतः पदविन्यासदृष्टयापि च प्रस्तुतशेषः (हे)। पाठो गाथानिबद्ध एव सम्भाव्यते । २. उव्वेहेणं (ग)। ६. सप्तरात्रिकाणाम् (हा)। ३. परिरएणं (क, हा)। ७. वालग्गा (ख, ग)। ४. ४ (क)। ८. कुहेज्जा (ख, ग); कुत्थेज्जा (चू)। ५. एगाहिय बेहिय जाव (क); एगाहिय बेआ- ६. विद्धंसेज्जा (हा)। हिअतेआहिय जाव (ख, ग); ‘एगाहियबेया- १०. पूएत्ताए (क); पूतिदेहत्ताए (चू)। हियतेआहिय' ति षष्ठीबहुवचनलोपादेकाहिक- १. एएसि णं (क) सर्वत्र । द्वयाहिक-त्रयाहिकाणाम् (हे) । एषा गाथा १२. पण्णवणा (क, ख, ग, हे); असौ पाठः जम्बूद्वीपप्रज्ञप्तौ (२१६) विद्यते । प्रस्तुतसूत्रा- हारिभद्रीयवृत्तिमनुसृत्य स्वीकृतः । अत्र पज्ञादर्शेषु 'जाव' इति पदं दृश्यते, किन्तु वृत्तिद्वये- पना प्रज्ञाप्यते, अस्य पाठस्यापेक्षया प्रज्ञापनार्थ पि चूर्णावपि च 'जाव' इति पदं नास्ति प्रज्ञाप्यते इति पाठः समीचीनः प्रतिभाति । व्याख्यातम् । 'क' प्रतौ 'बेहिय' इति पाठोपि १३. कज्जइ (क) । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy