SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ ३०४ अणुबोगदाराई ७९. नाम-ट्ठवणाणं को पइविसेसो ? नामं आवक हियं, ठवणा इत्तरिया वा होज्जा आवकहिया वा॥ ८०. से किं तं दव्वोवक्कमे ? दव्वोवक्कमे दुविहे पण्णत्ते, तं जहा—आगमओ य नोआग मओ य॥ ८१. *से किं तं आगमओ दव्वोवक्कमे ? आगमओ दव्वोवक्कमे - जस्स णं उवक्कमे त्ति पदं सिक्खियं ठियं जियं मियं परिजियं नामसमं घोससमं अहोणक्खरं अणच्चक्खरं अव्वाइद्धक्खरं अक्ख लियं अमिलियं अवच्चामेलियं पडिपुण्णं पडिपुण्णघोसं कंठोट्ठविप्पमुक्कं गुरुवायणोवगयं, से णं तत्थ वायणाए पुच्छणाए परियट्टणाए धम्मकहाए, नो अणुप्पेहाए । कम्हा ? अणुवओगो दव्वमिति कटु ॥ ८२. नेगमस्स एगो अणवउत्तो आगमओ एगे दव्वोवक्कमे, दोणि अणुवउत्ता आग मओ दोण्णि दव्वोवक्कमाइं तिण्णि अणुव उत्ता आगमओ तिण्णि दव्वोवक्कमाई एवं जावइया अणुवउत्ता तावइयाइं ताई नेगमस्स आगमओ दबोवक्कमाई । एवमेव ववहारस्स वि । संगहस्स एगो वा अणेगा वा अणुवउत्तो वा अणुवउत्ता वा आगमओ दव्वोवक्कमे वा दव्वोवक्कमाणि वा, से एगे दव्वोवक्कमे । उज्जुसुयम्स एगो अणुवउत्तो आगमओ एगे दव्वोवक्कमे, पुहत्त नेच्छइ । तिण्हं सद्दनयाणं जाणए अणवउत्ते अवत्थ। कम्हा? जइ जाणए अणव उत्ते न भवइ। से तं आगमओ दव्वोवक्कमे ॥ ८३ से कि तं नोआगमओ दव्वोवक्कमे ? नोआगमओ दव्वोवक्कमे तिविहे पण्णत्ते, तं जहा- जाणगसरीरदबोवक्कमे भवियसरीरदव्वोवक्कमे जाणगसरीर-भवियसरीर वतिरित्ते दव्वोवक्कमे ॥ ८४. से कितं जाणगसरीरदम्वोवक्कमे? जाणगसरीरदबोक्कमे--उवक्कमे त्ति पयत्था हिगारजाणगस्स जं सरीरयं ववगय-चुय-चाविय-चत्तदेहं जीवविप्पजढं सेज्जागयं वा संथारगयं वा निसीहियागयं वा सिद्धसिलातलगयं वा पासित्ताण कोइ वएज्जाअहो णं इमेण सरीरसमुस्सएणं जिणदिद्रुणं भावेणं उवक्कमे त्ति पयं आपवियं पण्णवियं परूवियं दंसियं निदंसियं उवदंसियं । जहा को दिळंतो? अयं महुकुंभे आसी, अयं घयकुंभे आसी। से तं जाणगसरीरदव्वोवक्कमे ।। ८५. से किं तं भवियसरीरदव्वोवक्कमे ? भवियसरीरदव्वोवक्कमे - जे जीवे जोणिजम्मण निक्खंते इमेणं चेव आदत्तएणं सरीरस मुस्सएणं जिणदिट्टेणं भावेणं उवक्कमे ति पयं सेयकाले सिक्खिस्सइ, न ताव सिक्ख इ । जहा को दिळेंतो ? अयं महुकुंभे भवि... . स्सइ, अयं घयकुंभे भविस्सइ । से तं भवियसरोरदव्वोवक्कमे ।। ८६. से कि तं जाणगसरीर-भवियसरीर-वतिरित्ते दम्वोवक्कमे ?°जाणगसरीर-भवियः सरीर-वतिरित्ते दव्वोवक्कमे तिविहे पण्णत्ते, तं जहा-सचित्ते अचित्ते मीसए । ८७. से किं तं सचित्ते दम्वोवक्कमे ? सचित्ते दव्योवक्कमे तिविहे पण्णत्ते, तं जहा -. १. सं० पा०-नोआगमओ य जाव जाणगसरीर । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy