SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ अणुओगदाराई ५६. से किं तं दव्वखंधे ? दव्वखंधे दुविहे पण्णत्ते, तं जहा-आगमओ य नोआगमओ य॥ ५७ से किं तं आगमओ दव्वखं ? आगमओ दव्वखंधे-जस्स णं खंधे ति पदं सिक्खियं "ठियं जियं मियं परिजियं नामसमं घोससमं अहीणक्खरं अणच्चक्खरं अव्वाइद्धक्खरं अक्खलियं अमिलियं अवच्चामेलियं पडिपुण्णं पडिपुण्णघोसं कंठोडविप्पमुक्कं गुरुवायणोवगयं, से णं तत्थ वायणाए पुच्छणाए परियट्टणाए धम्मकहाए. नो अणुप्पेहाए । कम्हा ? अणुवओगो दव्वमिति कट्ट ।। ५८. नेगमस्स एगो अणुवउत्तो आगमओ एगे दव्वखंधे, दोण्णि अणवउत्ता आगमओ दोण्णि दव्वखंधाई, तिणि अणुवउत्ता आगमओ तिणि दव्वखंधाई, एवं जावइया अणुवउत्ता तावइयाइं ताई नेगमस्स आगमओ दव्वखंधाई । एवमेव ववहारस्स वि । संगहस्स एगो वा अणेगा वा अणुव उत्तो वा अणुवउत्ता वा आगमओ दव्वखंधे वा दव्वखंधाणि वा, से एगे दव्वखंधे । उज्जुसुयस्स एगो अणुवउतो आगमओ एगे दव्वखंधे, पुहत्तं नेच्छइ । तिण्हं सहनयाणं जाणए अणुउवत्ते अवत्थू । कम्हा ? जइ जाणए अणुउवत्ते न भवइ । से तं आगमओ दव्वखंघे ॥ ५६. से किं तं नोआगमओ दव्वखंधे ? नोआगमओ दव्वखंधे तिविहे पण्णत्ते, तं जहा जाणगसरीरदव्वखंघे भवियसरीरदव्वखंधे जाणगसरीर-भवियसरीर-वतिरित्ते दव्वखंधे। ६०. से किं तं जाणगसरीरदवखंधे ? जाणगसरीरदव्वखंधे-खंधेत्ति पयत्याहिगारजा णगस्स जं सरीरयं ववगय-च्य-चाविय-चत्तदेहं जीवविप्पजढं सेज्जागयं वा संथारगय वा निसीहियागयं वा सिद्धसिलातलगयं वा पासित्ताणं कोइ वएज्जा-अहो णं इमेणं सरीरसमुस्सएणं जिणदिट्टणं भावेणं खंधे त्ति पयं आघवियं पण्णवियं परूवियं दंसियं निदंसियं उवदंसियं । जहा को दिळंतो? अयं महुकुंभे आसो, अयं घयकुंभे आसी । से तं जाणगसरीरदव्वखंधे।।। ६१ से किं तं भवियसरीरदव्वखंधे ? भवियसरीरदव्वखंधे-जे जीवे जोणिजम्मणनिक्खते इमेणं चेव आदत्तएणं सरीरसमुस्सएणं जिणदिट्टेणं भावेणं खंघे त्ति पयं सेयकाले सिक्खिस्सइ, न ताव सिक्खइ । जहा को दिट्टतो? अयं महुकुंभे भविस्सइ, अयं घय कुंभे भविस्सइ । से तं भवियसरीरदव्वखंधे ॥ ६२. से कि तं जाणगसरीर-भवियसरीर-वतिरित्ते दव्वखंधे ? जाणगसरीर-भविय सरीर-वतिरित्ते दव्वखंधे तिविहे पण्णत्ते, तं जहा- सचित्ते अचित्ते मोसए ।। ६३. से किं तं सचित्ते दव्वखंधे ? सचित्त दव्वखंधे अणेगविहे पण्णत्ते, तं जहा—हयखध गयखंघे' किन्नरखंधे किंपुरिसखधे महोरगखंधे उसभखंधे। से तं सचित्ते दव्वखंधे। १. सं० पा०-सेसं जहा दवावस्सए तहा भाणि- ४. क्वचिद्गन्धर्वस्कन्धादीन्यधिकान्यप्युदाहरणानि यव्वं नवरं खंधाभिलाओ जाव से कि तं । दृश्यन्ते, सुगमानि च नवरं 'पसुपसयविहग२. गयखंधे नरखंधे (ख, ग) । वानरखंधे' ति क्वचिद् दृश्यते (हे)। ३. महोरगखंधे गंधव्वखंधे (क, ख, ग)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy