SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ २८२ नंदी जावतिया अणुवउत्ता तावतियाओ दवाणुण्णाओ । एवमेव ववहारस्स वि । संगहस्स एगे वा अणेगे वा अणुवउत्तो' वा अणुवउत्ता वा दवाणुण्णा वा दवाणुण्णाओ वा सा एगा दव्वाणुण्ण। । उज्जुसुअस्स एगे अणुवउत्ते आगमतो एगा दव्वाणुण्णा, पुहत्तं नेच्छइ । तिण्हं सद्दणयाणं जाणए अणुव उत्ते अवत्थू । कम्हा ? जति जाणए अणुवउत्ते ण भवति । सेत्तं आगमतो दव्वाणुण्णा ।। ७. से कि तं नो आगमतो दव्वाणुण्णा ? नो आगमतो दव्वाणुण्णा तिविहा पण्णत्ता, तं जहा - जाणगसरीरदव्वाणुण्णा भवियसरीरदव्वाणुण्णा जाणगसरीरभवियसरोर वइरित्ता दवाणुण्णा ॥ ८. से कि तं जाणगसरीरदव्वाणुण्णा? जाणगसरीरदव्वाणुण्णा--'अणण्ण' त्ति पदस्थाहिगारजाणगस्स जं सरीरं ववगयचुतचइयचत्तदेहं जीवविप्पजढं सिज्जागयं वा संथारगयं वा निसोहियागयं वा सिद्धसिलातलगयं वा. अहो ण इमेणं सरीरसमस्सएणं (जिणदिठेणं भावेणं ?) 'अणुण्ण' त्ति पयं आपवियं पण्णवियं परूवियं दंसियं णिदासयं उवदंसियं । जहा को दिळंतो ? अयं घयकुंभे आसो, अयं महुकुंभे आसी। सेत्तं जाणगसरीरदव्वाणुण्णा ॥ ६. से किं तं भवियसरीरदव्वाणुण्णा ? भवियसरीरदवाणुण्णा--जे जीवे जोणीजम्मण णिक्खंते इमेणं चेव 'सरीरसमुस्सएणं आदत्तेणं जिणदिद्रुणं भावेणं 'अणुण्ण' त्ति पयं सेयकाले सिक्खिस्सइ, न ताव सिक्खइ । जहा को दिळंतो? अयं घयकुंभे भविस्सति, अयं महुकुंभे भविस्सति । सेत्तं भवियसरीरदव्वाणुण्णा ।। १०. से कि तं जाणगसरीरभवियसरीरवइरित्ता दव्वाणुण्णा ? जाणगसरीरभवियसरीर वइरित्ता दवाणुण्णा तिविंहा पण्णत्ता, तं जहा-लोइया 'कुप्पावयणिया लोउत्त रिया य॥ ११. से किं तं लोइया दव्वाणुण्णा ? लोइया दव्वाणुण्णा तिविहा पण्णत्ता, तं जहा सचित्ता अचित्ता मीसिया ।। १२. से कि तं सचित्ता दवाणुण्णा ? सचित्ता दव्वाणुण्णा-से जहाणामए राया इ वा जुवराया इ वा ईसरे इ वा तलवरे इ वा माडंबिए इ वा कोडुबिए इ वा इब्भे इ वा सेट्ठी इ वा सेणावई इ वा सत्थवाहे इ वा कस्सइ कम्मि कारणे तुझे समाणे आसं वा हत्थि वा उट्टे वा गोणं वा खरं वा घोडयं वा एलयं वा अयं वा दासं वा दासिं वा अणुजाणेज्जा । सेत्तं सचित्ता दव्वापुण्णा । १. उवउत्ता (क)। ५. आइत्तेणं (क); आदत्तएणं सरीरसमुस्सएणं २. सरीरगं (पु)। (अणुओगदाराइं सू० १७)। ३. अनुयोगद्वारसूत्रे (सू० १६) अत्र निम्नवति- ६. सिअ (क)। पाठो विद्यते----'वा पासित्ताणं कोइ वएज्जा'। ७. लोउत्तरिया कुष्पावणिया य (क)। ४. X (क)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy