SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ नंदी २७१ धम्मकहाओ, इहलोइय-परलोइया इढि विसेसा", भोगपरिच्चाया, पव्वज्जाओ, परिआया, सुयपरिग्गहा, तवोवहाणाई, संलेहणाओ, भत्तपच्चक्खाणाई, पाओवगमणाइं, देवलोगगमणाई, सुकुलपच्चायाईओ, पुणबोहिलाभा, अंतकिरियामओ य' आघविज्जति। दस धम्मकहाणं वग्गा । तत्थ णं एगमेगाए धम्मकहाए पंच पंच अक्खाइयासयाइ। एगमेगाए अक्खाइयाए पंच पंच उवक्खाइयासयाइ। एग मेगाए उवक्खाइयाए पंच पंच अक्खाइओवक्खाइयासयाइं- एवमेव सपुव्वावरेणं अद्धट्ठाओ कहाणगकोडीओ हवंति त्ति मक्खायं । नायाधम्मकहाणं परित्ता वायणा, संखेज्जा अणओगदारा, संखेज्जा वेढा, संखेज्जा सिलोगा, संखेज्जाओ निज्जत्तीओ, संखेज्जाओ संगहणीओ, संखेज्जाओ पडिवत्तीओ। से णं अंगठ्ठयाए छठे अंगे, दो सुट वखंधा, एगूणतीसं अज्झयणा", एगूणतीसं उद्देसणकाला, एगूणतीसं समुद्देसणकाला, 'संखेज्जाई पयसहस्साई" पयग्गेणं, संखेज्जा अक्खरा, अणंता गमा, अणंता पज्जवा, परित्ता तसा, अणंता थावरा, सासय-कडनिबद्ध-निकाइया जिणपण्णत्ता भावा आघविज्जति, पण्णविज्जति, परूविज्जंति, दंसिज्जंति, निदंसिज्जंति, उवदंसिज्जति। से एवं आया, एवं नाया, एवं विण्णाया, एवं चरण-करण-परूवणा आघविज्जइ । सेत्तं नायाधम्मकहाओ।। ८७. से किं तं उवासगदसाओ? उवासगदसासु णं समणोवासगाणं नगराई, उज्जाणाई, चेइयाई, वणसंडाई, समोसरणाई, रायाणो, अम्मापियरो, धम्मायरिया, धम्मकहाओ, इहलोइय-परलोइया इड्ढिविसेसा, भोगपरिच्चाया', परिआया, सुयपरिग्गहा, तवोवहाणाइं, सीलव्वय-गुण-वेरमण-पच्चक्खाण-पोसहोववास-पडिवज्ज णया, पडिमाओ, उवसग्गा, संलेहणाओ, भत्तपच्चक्खाणाइं, पाओवगमणाई, १. धम्मकहाओ धम्मायरिया इहलोगपरलोगिया योगेन एकोनत्रिंशदध्ययनानि सम्पद्यन्ते । रिद्धिविसेसा (पु) एवं ८७, ८८, ८६, ६१ द्रष्टव्यं समवाओ, प्रकीर्णकसमवायश्च ६४ सूत्रेष्वपि । सूत्रम् । २. x (क, ख)। ४. संखेज्जा पयसहस्सा (क, ख)। ३. चूणौं हारिभद्रीयवृत्ती मलयगिरिवृत्तौ च ५. परिच्चाया पव्वज्जाओ (क, ख); अत्र 'एगूणवीसं नातज्झयणा' इति पाठो व्याख्या- 'पव्वज्जाओ' इति पदं पूर्वसूत्राणुसरणेनवायातोस्ति । अत्र 'नात' शब्दः स्वीकृतोस्ति, तमिति प्रतीयते । समवायांगसूत्रगत-उपासकज्ञातस्य एकोनविंशतिरध्ययनानि सन्ति , दशा विवरणे 'भोगपरिच्चाया परिआया' तेनासो पाठः समीचीनोस्ति । किन्तु, पाठ- एतौ शब्दावपि न स्त: यथा-इड्ढिविसेसा, शोधनाय प्रयुक्तप्रत्योः ‘एगूणतीसं अज्झयणा' उवासयाणं च सीलव्वय-वेरमण-गुणइति पाठः प्राप्यते । अत्र 'नात' शब्दोनास्ति, पच्चक्खाण-पोसहोववास-पडिवज्जणयाओ तेन नात्रापि कश्चिद् दोषः । ज्ञातस्य एको- सुयपरिग्गहा तवोवहाणाइं पडिमाओ (पइण्णगनविशतेरध्ययनानां धर्मकथानां च दशवर्गाणां समवाय सू० ६५)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy