________________
२५० ३६. मिउ-मद्दव-संपण्णे, अणपुट्वि वायगत्तणं पत्ते ।
ओह-सुय-समायारे', नागज्जणवायए वंदे॥ ३७. 'वरतविय-कणग"-चंपग-विमउल-वरकमल-गब्भ-सरिवण्णे ।
भविय-जण-हियय-दइए, दया-गुण-विसारए धीरे ।। ३८. अड्ढभरह-प्पहाणे, बहुविह-सज्झाय-सुमुणिय-पहाणे ।
अणुओगिय-वर-वसभे', नाइल-कुलवंस-नंदिकरे । ३६. 'भूयहिअ-प्पगन्भे', वंदेहं भूयदिण्णमायरिए ।
भव-भय-वच्छेयकरे, सीसे नागज्जणरिसीणं ॥ (विसेसयं) ४०. सुमणिय-णिच्चाणिच्चं, सुमणिय-सुत्तत्थ-धारयं निच्चं ।
वंदेहं लोहिच्चं, सब्भावुब्भावणा-तच्चं ॥ ४१. अत्थ-महत्थ-क्खाणि सुसमण-वक्खाण-कहण-निव्वाणि ।
पयईए महुरवाणिं', पयओ पणमामि दूसगणि" ॥ ४२. सुकुमाल-कोमल-तले, तेसिं पणमामि लक्खण-पसत्थे ।
पाए पावयणीणं, पाडिच्छगसएहिं पणिवइए ।। ४३. जे अन्ने भगवंते, कालिय-सुय-आणुओगिए धीरे ।
ते पणमिऊण सिरसा, नाणस्स परूवणं वोच्छं । परिसा-पर्व
४४. १ सेल-घण २ कुडग ३ चालणि, ४ परिपूणग ५ हंस ६ महिस ७ मेसे य ।
८ मसग ह जलूग १० बिराली, ११ जाहग १२ गो १३ भेरि १४ आभीरी"॥
१. समायरए (ह)।
६. हियअप्प० (क, ख) २. प्रत्याः षट्त्रिंशत्तमगाथानंतरं गाथायुगलमधिकं ७. खाणी (ह)। दृश्यते--
८. सुसवण (चूपा)। गोविंदाणं पि नमो, अणुओगे विउलधारणिदाणं । ६. व्वाणी (ह)। णिच्चं खंतिदयाणं, परूवणे दुल्लभिदाणं ॥ १०. वाणी (ह)। तत्तो य भूयदिन्नं, निच्चं तवसंजमे अनिविण्णं । ११. दूसगणी (ह) । अतोग्रे प्रत्यो: एका गाथा पंडियजणसामण्णं, वंदामि संजमविहण्ण ॥ लभ्यते
चूणौं वृत्तौ च नास्ति व्याख्यातम् । तवनियमसच्चसंजम, विणयज्जवखंतिमद्दवरयाणं । ३. वरकणगतविय (क, ख, ह); तवियवरकणग सीलगुणगद्दियाणं, अणुओगजुगप्पहाणाणं ॥ (चू)।
चूणों वृत्तौ च नास्ति व्याख्याता। ४. विउल (क, ख)।
१२. आभीरे (चू)। ५. वसहे (चू)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org