SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ २५० ३६. मिउ-मद्दव-संपण्णे, अणपुट्वि वायगत्तणं पत्ते । ओह-सुय-समायारे', नागज्जणवायए वंदे॥ ३७. 'वरतविय-कणग"-चंपग-विमउल-वरकमल-गब्भ-सरिवण्णे । भविय-जण-हियय-दइए, दया-गुण-विसारए धीरे ।। ३८. अड्ढभरह-प्पहाणे, बहुविह-सज्झाय-सुमुणिय-पहाणे । अणुओगिय-वर-वसभे', नाइल-कुलवंस-नंदिकरे । ३६. 'भूयहिअ-प्पगन्भे', वंदेहं भूयदिण्णमायरिए । भव-भय-वच्छेयकरे, सीसे नागज्जणरिसीणं ॥ (विसेसयं) ४०. सुमणिय-णिच्चाणिच्चं, सुमणिय-सुत्तत्थ-धारयं निच्चं । वंदेहं लोहिच्चं, सब्भावुब्भावणा-तच्चं ॥ ४१. अत्थ-महत्थ-क्खाणि सुसमण-वक्खाण-कहण-निव्वाणि । पयईए महुरवाणिं', पयओ पणमामि दूसगणि" ॥ ४२. सुकुमाल-कोमल-तले, तेसिं पणमामि लक्खण-पसत्थे । पाए पावयणीणं, पाडिच्छगसएहिं पणिवइए ।। ४३. जे अन्ने भगवंते, कालिय-सुय-आणुओगिए धीरे । ते पणमिऊण सिरसा, नाणस्स परूवणं वोच्छं । परिसा-पर्व ४४. १ सेल-घण २ कुडग ३ चालणि, ४ परिपूणग ५ हंस ६ महिस ७ मेसे य । ८ मसग ह जलूग १० बिराली, ११ जाहग १२ गो १३ भेरि १४ आभीरी"॥ १. समायरए (ह)। ६. हियअप्प० (क, ख) २. प्रत्याः षट्त्रिंशत्तमगाथानंतरं गाथायुगलमधिकं ७. खाणी (ह)। दृश्यते-- ८. सुसवण (चूपा)। गोविंदाणं पि नमो, अणुओगे विउलधारणिदाणं । ६. व्वाणी (ह)। णिच्चं खंतिदयाणं, परूवणे दुल्लभिदाणं ॥ १०. वाणी (ह)। तत्तो य भूयदिन्नं, निच्चं तवसंजमे अनिविण्णं । ११. दूसगणी (ह) । अतोग्रे प्रत्यो: एका गाथा पंडियजणसामण्णं, वंदामि संजमविहण्ण ॥ लभ्यते चूणौं वृत्तौ च नास्ति व्याख्यातम् । तवनियमसच्चसंजम, विणयज्जवखंतिमद्दवरयाणं । ३. वरकणगतविय (क, ख, ह); तवियवरकणग सीलगुणगद्दियाणं, अणुओगजुगप्पहाणाणं ॥ (चू)। चूणों वृत्तौ च नास्ति व्याख्याता। ४. विउल (क, ख)। १२. आभीरे (चू)। ५. वसहे (चू)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy