SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ मंदी थेरावलिया २३. सुहम्मं अग्गिवेसाणं, जंबूनामं च कासवं । पभवं कच्चायण वंदे, वच्छं सिज्जंभवं तहा ॥ २४. जसभद्दं तुंगियं वंदे, संभूयं चेव माढरं । भद्दबाहुं च पाइणं, थूलभद्दं च गोयमं ॥ २५. एलावच्चसगोत्तं', वंदामि महागिरि सुहत्थि च । तत्तो को सियगोत्तं बहुलस्स सरिव्वयं वंदे || २६. हारियगुत्तं साइं, च वंदिमो हारियं च सामज्जं । वंदे कोसियगोत्तं संडिल्लं अज्जजीयधरं ॥ २७. तिसमुद्द-खाय- कित्ति, दीवसमुद्देसु गहिय-पेयालं । वंदे अजमुद्दे, अक्खुभिय-समुद्द-गंभीरं ॥ २८. भणगं करगं झरगं, पभावगं णाण- दंसण- गुणाणं । वंदामि अज्जमंगं, सुय - सागर - पारगं धीरं * ॥ २६. नाणम्मि दंसणम्मि य, तव विणए णिच्चकालमुज्जुत्तं । अज्जं नंदिलखमणं, सिरसा वंदे पसण्णमणं ॥ ३०. वड्ढउ वायगवंसो, जसवंसो अज्ज - नागहत्थीगं । वागरण करण-भंगी' - कम्मपयडी - पहाणाणं ॥ ३१. जच्चजण धाउस'मप्पहाण मुद्दीय - कुवलयनिहाणं । वड्ढउ वायगवंसो, रेवइनक्खत्तनामाणं ॥ Jain Education International ३२. अयलपुरा निक्खते, कालियसुय आणुओगिए धीरे । बंभद्दीवग-सीहे, वायगपयमुत्तमं पत्ते ॥ ३३. जेसि इमो अणुओगो, पयरइ अज्जावि अड्ढभ रहम्मि । बहुनयर - निग्गय - जसे, ते वंदे खंदिलावरिए । ३४. तत्तो हिमवंतमहंत - विक्कमे धिइ परक्कममणते" । सज्झायमणंतघरे", हिमवंते वंदिमो सिरसा ! ३५. कालियसुयअणुओगस्स धारए धारए य पुव्वाणं । हिमवतखमासमणे, वंदे णागज्जुणायरिए || १. एलावच्छस ० ( क, ख ) । २. कासवगोत्तं (चू); गुत्तं ( क, ख ) । ३. जीवधरं (चूपा) । ४. अतो प्रत्योः, गाथाद्वयं प्राप्यते वंदामि अज्जधम्मं तत्तो वंदे य भद्दगुत्तं च । तत्तोय अज्जवरं, तवनियमगुणेहिं वइरसमं ॥ वंदामि अज्जरक्खियखमणे रक्खियचरित्तसव्वस्से । रणकरंगभूओ, अणुओगो रक्खिओ जेहिं || "चूण वृत्तौ च नास्ति व्याख्यातम् । ५. अज्जा ( क ); अज्ज ( ख ) । ६. भंगिय (क, ख, ह) । ७. मुद्दिय ( क, ख ) । ८. अज्जीवि (क, ख ) । C. विक्कम (ह) । १०. महंते (ख, चू); मतं (ह) । ११. धरं (ह) । For Private & Personal Use Only २४६ www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy