________________
मंदी
थेरावलिया
२३. सुहम्मं अग्गिवेसाणं, जंबूनामं च कासवं । पभवं कच्चायण वंदे, वच्छं सिज्जंभवं तहा ॥ २४. जसभद्दं तुंगियं वंदे, संभूयं चेव माढरं ।
भद्दबाहुं च पाइणं, थूलभद्दं च गोयमं ॥ २५. एलावच्चसगोत्तं', वंदामि महागिरि सुहत्थि च । तत्तो को सियगोत्तं बहुलस्स सरिव्वयं वंदे || २६. हारियगुत्तं साइं, च वंदिमो हारियं च सामज्जं । वंदे कोसियगोत्तं संडिल्लं अज्जजीयधरं ॥ २७. तिसमुद्द-खाय- कित्ति, दीवसमुद्देसु गहिय-पेयालं । वंदे अजमुद्दे, अक्खुभिय-समुद्द-गंभीरं ॥
२८. भणगं करगं झरगं, पभावगं णाण- दंसण- गुणाणं । वंदामि अज्जमंगं, सुय - सागर - पारगं धीरं * ॥ २६. नाणम्मि दंसणम्मि य, तव विणए णिच्चकालमुज्जुत्तं । अज्जं नंदिलखमणं, सिरसा वंदे पसण्णमणं ॥
३०. वड्ढउ वायगवंसो, जसवंसो अज्ज - नागहत्थीगं । वागरण करण-भंगी' - कम्मपयडी - पहाणाणं ॥ ३१. जच्चजण धाउस'मप्पहाण मुद्दीय - कुवलयनिहाणं । वड्ढउ वायगवंसो, रेवइनक्खत्तनामाणं ॥
Jain Education International
३२. अयलपुरा निक्खते, कालियसुय आणुओगिए धीरे । बंभद्दीवग-सीहे, वायगपयमुत्तमं पत्ते ॥
३३. जेसि इमो अणुओगो, पयरइ अज्जावि अड्ढभ रहम्मि । बहुनयर - निग्गय - जसे, ते वंदे खंदिलावरिए ।
३४. तत्तो हिमवंतमहंत - विक्कमे धिइ परक्कममणते" । सज्झायमणंतघरे", हिमवंते वंदिमो सिरसा !
३५. कालियसुयअणुओगस्स धारए धारए य पुव्वाणं । हिमवतखमासमणे, वंदे णागज्जुणायरिए ||
१. एलावच्छस ० ( क, ख ) ।
२. कासवगोत्तं (चू); गुत्तं ( क, ख ) । ३. जीवधरं (चूपा) ।
४. अतो प्रत्योः, गाथाद्वयं प्राप्यते
वंदामि अज्जधम्मं तत्तो वंदे य भद्दगुत्तं च । तत्तोय अज्जवरं, तवनियमगुणेहिं वइरसमं ॥ वंदामि अज्जरक्खियखमणे रक्खियचरित्तसव्वस्से । रणकरंगभूओ, अणुओगो रक्खिओ जेहिं || "चूण वृत्तौ च नास्ति व्याख्यातम् ।
५. अज्जा ( क ); अज्ज ( ख ) ।
६. भंगिय (क, ख, ह) ।
७. मुद्दिय ( क, ख ) ।
८. अज्जीवि (क, ख ) । C. विक्कम (ह) ।
१०. महंते (ख, चू); मतं (ह) । ११. धरं (ह) ।
For Private & Personal Use Only
२४६
www.jainelibrary.org