________________
गुणविस अणं (मियापुत्तिज्जं )
१५१
१०. सुयाणि मे पंच महव्त्रयाणि नरएसु दुक्खं च तिरिक्खजोणिसु । निव्विणकामो मि' महण्णवाओ अणुजाणह पव्वइस्सामि अम्मो ! ॥ ११. अम्मताय ! मए भोगा भुत्ता विसफलोवमा । पच्छा कविवागा अणुबंधदुहावहा 11 १२. इमं सरीरं अणिच्चं असुइ असुइसंभवं । असासयावासमिणं दुक्खा भायणं ॥ १३. असासए' सरीरम्मि रई नोवल भामहं । पच्छा पुरा व चइयव्वे' फेणबुब्बुयसन्निभे १४. माणुस असारम्मि वाहीरोगाण जरामरणवत्थम्मि
11
१५. जम्मं दुक्खं जरा दुक्खं अहो ! दुक्खो हु संसारो १६. खेत्तं वत्युं हिरण्णं च
च
आलए । खणं पि न रमामहं || रोगा य मरणाणि य । जत्थ कीसंति जंतवों ॥। पुत्तदारं बंधवा । चइत्ताणं इमं देहं गंतव्वमवसस्स मे ॥ १७. जहा किंपागफलाणं परिणामो न सुंदरो । एवं भुत्ताण भोगाणं परिणामो न सुंदरो ॥ १८. अद्धाणं जो महंत तु अपाहेओ पवज्जई | गच्छंतो सो दुही होइ
छुहातण्हाए
पीडिओ ॥
१६. एवं धम्मं अकाऊणं जो गच्छइ गच्छंतो सो दुही होइ वाहीरोगेहिं सपाहेओ छुहातण्हाविवज्जिओ
२०. अद्धाणं जो महंतं तु गच्छतो सो सुही होइ
२१. एवं धम्मं पि काऊणं गच्छंतो सो सुहा होइ
२२. जहा गेहे पलित्तम्मि तस्स गेहस्स सारभंडाणि नीणेइ असारं
२३. एवं लोए पलित्तम्मि जराए अप्पाणं तारइस्सामि तुभेहिं
परं भवं । पीडिओ ||
पवज्जई ।
11
जो गच्छइ परं भवं । अप्पकम्मे
अवेयणे ||
२४. तं
Jain Education International
१. ह्म ( स ) ।
२. आसासए ( अ, उ ) ।
३. जहियव्वे (च) ।
४. जन्तुणो (आ, ऋ); पाणिणो ( उ स ) ।
जो पहू ।
अवउज्झइ ||
तिम्मापियरों सामण्णं पुत्त ! दुच्चरं । गुणाणं तु सहस्साइं धारेयव्वाई भिक्खुणो ॥
मरणेण य । अणुमन्निओ ||
५. बंधवं (उ) ।
६. बिंत + अम्मापियरो = तिम्मापियारो ।
७. भिक्खुणा (बु); भिक्खुणो (बुपा) ।
For Private & Personal Use Only
www.jainelibrary.org