________________
एगणविसइमं अज्झयणं मियापुत्तिज्जं
१. सुग्गीवे नयरे रम्मे काणणुज्जाणसोहिए ।
राया बलभद्दो त्ति मिया तस्सग्गमाहिसी ॥ २. तेसिं पुत्ते बलसिरी मियापुत्ते त्ति विस्सुए ।
अम्मापिऊण दइए जुवराया दमीसरे ।। ३. 'नंदणे सो उ पासाए" कीलए' सह इथिहिं ।
देवो दोगुंदगो चेव निच्चं मुइयमाणसो।। ४. मणिरयणकुट्टिमतले पासायालोयणट्ठिओ । ___ आलोएइ नगरस्स चउक्कतियचच्चरे ॥ ५. अह तत्थ अइच्छंतं पासई समणसंजयं ।
तवनियमसंजमधरं सीलड्ढे गुणआगरं ।। ६. तं देहई मियापुत्ते दिट्ठीए अणिमिसाए उ । ___ कहिं मन्नेरिसं रूवं दिट्ठपुव्वं मए पुरा ॥ ७. साहुस्स दरिसणे तस्स अज्झवसाणम्मि सोहणे ।
मोहंगयस्स संतस्स जाईसरणं समुप्पन्नं ।। (देवलोग चुओ संतो माणुसं भवमागओ।
सण्णिनाणे समुप्पण्णे जाइं सरइ पुराणयं ।।). ८. जाईसरणे समुप्पन्ने मियापुत्ते महिडिढए ।
सरई पोराणियं जाइं सामण्णं च पुराकयं ।। ६. विसएहि अरज्जतो रज्जतो संजमम्मि य ।
अम्मापियरं उवागम्म इमं वयणमब्बवी॥ १. उण्णंदमाणे पासाए (चू)
४. कोष्ठकवर्ती श्लोक: चूणौं वृत्तौ सर्वार्थ२. कीलिए (ऋ)।
सिद्धयां सुखबोधायां च नास्ति व्याख्यातः । ३. पेहइ (ब)।
'आ, इ' संकेतितादर्शयोरपि नोपलभ्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org