SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ अट्ठारसमं अज्झणं ( संजइज्जं ) २४. इइ पाउकरे विज्जाचरणसंपन्ने २५. पडंति नरए घोरे दिव्वं च गई गच्छंति २६. मायावुइयमेयं तु संजममाणो वि अहं Jain Education International २७. सब्वे ते विइया मज्भं विज्जमाणे परे लोए महापाणे जा सा पाली महापाली २८. अहमासी बुद्धे नायए परिनिव्वुडे । सच्चे सच्चपरक्कमे ॥ जे नरा पावकारिणो । चरित्ता धम्ममारियं ॥ मुसाभासा निरत्थिया । वसामि इरियामि य' ।। मिच्छादिट्ठी अणारिया । सम्मं जाणामि अप्पगं ।। २६. से चु' बंभलोगाओ अप्पणी य परेसि च ३०. नाणा रुइं च छंदं च अट्ठा जे य सव्वत्था ३१. पडिक्कमामि परिणाणं अहो उट्ठिए अहोरायं ३२. जं च मे पुच्छसी काले ताई पाउकरे बुद्धे ३३. किरियं च रोयए धीरे दिट्ठीए दिट्ठसंपन्ने ३४. एयं पुण्णपयं सोच्चा भरहो वि भारहं वासं ३५. सगरो वि सागरंतं इस्सरियं केवलं हिच्चा ३६. चइत्ता भारहं वासं पव्वज्जमब्भुवगओ ३७. सणकुमारो मणुस्सिदो पुत्तं रज्जे ठवित्ताणं ३८. चइत्ता भारहं वासं संती संतिकरे लोए १. इदमपि सूत्रं प्रायो न दृश्यते ( बृ, चू) । २. चुया ( अ ) । ३. बुद्धेण (बृ.) । जुइमं वरिसस ओवमे । दिव्वा वरिससओवमा || माणुस्सं भवमागए । आउँ जाणे जहा तहा ॥ परिवज्जेज्ज संजए । इइ विज्जामणुसंचरे ॥ परमंतेहि वा पुणो । इइ विज्जा तवं चरे ॥ सम्मं सुद्धेण' चेयसा । तं नाणं जिणसासणे || अकिरियं परिवज्जए । धम्मं चर सुदुच्चरं । अत्थधम्मोवसोहियं । चेच्चा कामाइ पव्वए । भरहवासं नराहिवो । दयाए परिनिव्वुडें ॥ चक्कवट्टी महिड्दिओ । मघवं नाम महाजसो ॥ चक्कवट्टी महिड्ढिओ । सो वि राया तवं चरे । चक्कवट्टी महिडिओ । पत्तो मत्रं ॥ ४. परिनिव्वुओ (उ, ऋ) । ५. ठवेऊण ( उ, ऋ) । For Private & Personal Use Only १४७ www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy