SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ १४६ ११. अभओ पत्थिवा ! तुब्भं अभयदाया भवाहिय । अणिच्चे जीवलोगम्मि कि हिंसाए पसज्जसि ? I १२. जया सव्वं परिच्चज्ज गंतव्वमवसस्स ते । अणिच्चे जीवलोगम्मि कि रज्जम्मि पसज्जसि ? १३. जीवियं चेव रूवं च विज्जुसंपायचंचलं जत्थ तं मुज्भसी रायं ! पेच्चत्थं नावबुज्झसे ॥ मित्ता य तह बंधवा । मयं नाणुव्वयंतिय ॥ पियरं परमदुक्खिया । बंधू राय ! तवं चरे ॥ १४. दाराणि य सुया चेव जीवंतमणुजीवंति दारे य परिरक्खिए । हट्टतुटुमलंकिया 11 सुहं वा जइ वा दुहं । गच्छई उ परं भवं ॥ अणगारस्स अंतिए । समावन्नो नराहिवो || निक्खंतो जिणसासणे । अणगारस्स अंतिए । खत्तिए परिभासइ । पसन्नं ते तहा मणो ॥ कस्सट्ठाए व माहणे ? कहूं विणीए त्ति वुच्चसि ? तहा' गोत्तेण गोयमे । विज्जाचरणपारगा ॥ अण्णाणं च महामुणी ! मेयण्णे किं पभासई ? Jain Education International १५. नीति मयं पुत्ता पियरो वि तहा पुत्ते १६. तओ तेणज्जिए' दव्वे कोलंतन्ने' नरा रायं ! १७. तेणावि जं कथं कम्मं कम्मुणा तेण संजुत्तो १८. सोऊण तस्स सो धम्मं महया संवेगनिव्वेयं १६. संजओ चइउं रज्जं गद्दभालिस्स भगवओ २९. चिच्चापव्वइए जहा ते 'दीसई रूवं २१. . किंनामे ? किंगोत्ते ? : कहं पडियरसी बुद्धे ? २२. संजओ नाम नामेण भाल ममायरिया २३. किरियं अकिरियं विषयं एएहिं चउहि ठाणेहि १ अभयं ( अ, आ ) । २. रज्जेण ( उ, ऋ); हिंसाए ( वृपा ) । ३. इदं सूत्रं चिरन्तनवृत्तिकृता न व्याख्यातं, प्रत्यन्तरेषु च दृश्यते इत्यस्माभिरुन्नीतम् (बृ) । ४. तेण + अज्जिए = तेणज्जिए । ५. कीलंत + अन्ने की लंतन्ने । == ६ देस्सती रूवं संपुष्णो ते जहा मणो (चू) । ७. वुच्चई (अ, ऋ, बृ) । ८. अहं (च) 1 ६. मियन्ना (चू ) । उत्तरज्झयणाणि For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy