SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ चउत्थं अज्झयणं असंखयं १. असंखयं' जीविय मा पमायए जरोवणीयस्स हु नत्थि ताणं । ___ एवं' वियाणाहि जणे पमत्ते कण्णू' विहिंसा अजया गहिति ॥ २. जे पावकम्मेहि धणं मणूसा समाययंती अमई गहाय । पहाय ते पास पयट्टिए' नरे वेराणबद्धा नरयं उर्वति ।। ३. तेणे जहा संधिमुहे गहीए सकम्मुणा किच्चइ पावकारी । एवं पया पेच्च' इहं च लोए 'कडाण कम्माण न मोक्ख अत्थि" ।। ४. संसारमावन्न 'परस्स अट्रा० साहारणं जं च करेइ कम्म । कम्मस्स ते तस्स उ वेयकाले न बंधवा बंधवयं उवेति । ५. वित्तेण ताणं न लभे पमत्ते इममि लोए अदुवा परत्था । दीवप्पणठे व अणंतमोहे नेयाउयं दद्रुमदठ्ठमेव ।। ६. सुत्तेसु यावी पडिबुद्धजीवी न वीससे पंडिए आसुपण्णे । घोरा महत्ता अबलं सरीरं भारुडपक्खी व चरप्पमत्तो । ७. चरे पयाइं परिसंकमाणो जं किंचि पासं इह मण्णमाणो । लाभंतरे जीविय वहइत्ता पच्छा परिण्णाय मलावधंसी। १. उपनीयति जीवितं अप्पमायु, २. एणं (बृपा)। जरूपनीतस्स न सन्ति ताणा । ३. किण्णू (चू)। एतं भयं मरणे पेक्खमाणो, ४. अमय (ऋ, बृपा, चूपा)। पुआनि कयिराथ सुखावहानि ॥ ५. पइट्ठिए (उ); पयट्ठिए (ऋ)। (अंगुत्तरनिकाय भा० १, पृ० १५६) ६. पेच्छ (ब); पेच्च (बृपा) । अस्य संदर्भे प्रस्तुतसूत्रस्य ‘मा पमायए' इति ७. पि (चू, बृपा)। पाठः समालोच्यो भवति । 'असंखयं जीविय- ८. मोक्खो (ब, चू)। मप्पमायु' इति पाठस्य परिकल्पना जायते । ६. ण कम्मुणो पीहति तो कयाती (बृपा, चूपा) संभाव्यते केनापि कारणेन 'मप्पमायु' इति १०. परंपरेण (चू); परस्स अट्ठा (चूपा) । पाठः ‘मा पमायए' इति रूपे परिवर्तितोभूत् । १०२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy