SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ ३४ दसवेगालियं ११. पढमे भंते ! महत्वए' पाणाइवायाओ वेरमणं सव्वं भंते ! पाणाइवायं पच्चक्खामि-से सुहुमं वा बायरं' वा तसं वा' थावरं वा नेव सयं पाणे अइवाएज्जा' नेवन्नेहिं पाणे अइवायावेज्जा' पाणे अइवायंते वि अन्ने न समणुजाणेज्जा' जावज्जीवाए तिविहं तिविहेणं 'मणेणं वायाए काएणं'' न करेमि न कारवेमि करतं पि अन्नं न समणजाणामि । तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि। पढमे भंते ! महव्वए 'उवट्ठिओमि सव्वाओ" पाणाइवायाओ वेरमणं ॥ १२. अहावरे दोच्चे भंते ! महव्वए मुसावायाओ वेरमणं सव्वं भंते ! मुसावायं पच्च क्खामि-से कोहा वा लोहा वा भया वा हासा वा नेव सयं मुसं वएज्जा नेवन्नेहिं मुसं वायावेज्जा मुसं वयंते वि अन्ने न समणुजाणेज्जा जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेमि करंतं पि अन्नं न समणुजाणामि । तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि । दोच्चे भंते ! महव्वए उवट्ठिओमि सव्वाओ मुसावायाओ वेरमणं ॥ १३. अहावरे तच्चे भंते ! महव्वए अदिन्नादाणाओ वेरमणं सव्वं भंते ! अदिन्नादाणं पच्चक्खामि-से 'गामे वा नगरे वा रण्णे वा" अप्पं वा बहुं वा अणुं वा थलं वा चित्तमंतं वा अचित्तमंतं वा, नेव सयं अदिन्नं गेण्हेज्जा नेवन्नेहि अदिन्नं गेण्हावेज्जा अदिन्नं गेण्डते वि अन्ने न समणजाणज्जा जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेमि करतं पि अन्नं न समणुजाणामि । तस्स भंते ! पडिक्कमामि निदामि गरिहामि अप्पाणं वोसिरामि। तच्चे भंते ! महव्वए उवट्ठिओमि सव्वाओ अदिन्नादाणाओ वेरमणं ॥ १४. अहावरे चउत्थे भंते ! महव्वए मेहुणाओ वेरमणं सव्वं भंते ! मेहुणं पच्चक्खामि१. महन्वए उवढिओमि (अचू); ११-१५ सूत्र- ४. अइवातेमि (अचू); एवं षोडशसूत्रपर्यन्तं पर्यन्तं एष एव पाठो विद्यते । प्रथमपुरुषस्य स्थाने उत्तमपुरुषस्य २. वातरं (अचू)। प्रयोगः । ३. अतोने अगस्त्य चूणौं एकस्य अनिर्णीतपाठस्य ५. अइवायावेमि (अचू)। उल्लेखः कृतोस्ति-'केति सत्तमिमं पढंति ६. समणुजाणामि (क, ख, ग, अचू) सर्वत्र । केति वृत्तिगतं विसेसितिं, जहा-'से तं ७. मणसा वयसा कायसा (अचू); ११ से २२ पाणातिवाते चतुम्विहे, तं जहा-दव्वतो सूत्रपर्यन्तं एष एव पाठो दृश्यते । खेत्ततो कालतो भावतो। दव्वतो छसु ८. x (अचू), ११ से १६ सूत्रपर्यन्तं एवमेव जीवनिकाएसु, खेत्ततो सव्वलोगे, कालतो वर्तते । चूणिकृता निर्दिष्टमस्ति स्वयम् - दिया वा राओ वा, भावतो रागेण वा केति 'उवदितोमि' त्ति अन्ते पढन्ति दोसेण वा।' सर्वेषु महाव्रतालापकेषु (अचू)। अनेनैव क्रमेण विमर्शनीयम् । ६. x (अचू)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy