SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ च उत्थं अज्झयणं (छज्जीवणिया) ६. से जे पुण इमे अणेगे बहवे तसा पाणा, तं जहा-अंडया पोयया जराउया रसया संसेइमा सम्मुच्छिमा उब्भिया उववाइया। जेसि केसिचि' पाणाणां अभिक्कतं पडिक्कंतं संकुचियं पसारियं रुयं भंतं तसियं पलाइयं आगइ-गइविण्णाया-जे य कीडपयंगा जा य कुंथ-पिवीलिया 'सव्वे बेइंदिया सव्वे तेइंदिया सव्वे चरिंदिया सव्वे पंचिदिया सव्वे तिरिक्खजोणिया सव्वे नेरइया सव्वे मणुया सव्वे देवा सव्वे पाणा" परमाहम्मिया' एसो खलु'छट्टो जीवनिकाओ तसकाओ त्ति पवुच्चई ।। . 'इच्चेसिं' छण्हं जीवनिकायाणं" नेव सयं दंड' 'समारंभेज्जा नेवन्नेहि दंडं समारंभावेज्जा दंडं समारंभंते. वि अन्ने न समणुजाणेज्जा" जावज्जीवाए तिविहं तिविहेणं 'मणणं वायाए काएणं न करेमि न कारवेमि करतं पि अन्नं न समणुजाणामिातस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि" । १. अतः पूर्व जिनदासचूणों एतावान् पाठो ५. परधम्मिता (अचूपा, जिचूपा)। विद्यते - तसा चित्तमंता अक्खाया अणेग- ६.४ (अचू) । जीवा पुढो सत्ता अण्णत्थ सत्थपरिणएणं । ७. इच्चेतेहिं (अचू, जिचू)। २. संसेयणा (जिचू)। ८. इच्चेतेसु छसु जीवनिकायेसु (अचूपा)। ३. केसिं च (ख)। ६. डंडं (अचू, जिचू)। ४. सव्वे देवा सव्वे असुरा सव्वे णेरतिता सव्वे १०. समारभेज्जा ' समारभावेज्जा... समारभंते तिरिक्खजोणिता सव्वे मणुस्सा सव्वे (अचू)। पाणा (अचू); सव्वे नेरइया सव्वे तिरि- ११. समणुजाणामि (क, ख, ग)। क्खजोणिया सव्वे मणुया सव्वे देवा सव्वे १२. x (अचू) । पाणा (जिचू)। १३. अतोग्रे अगस्त्यसिंहस्थविरेण एकस्य अनिर्णीतस्य पाठस्य उल्लेखः कृतः, यथा-केति सूत्तं केति वित्तिवयणमिमं भणंति पुढविक्कातिए जीवे, ण सहहति जो जिणेहि पण्णत्ते । अणभिगतपुण्ण-पावो, ण सो उद्रावणा जोग्गो ॥१॥ एवं आउक्कातिए०२ जाव तसकातिए०६ एस अणरुहो । अयं पुण अरुहो पुढविक्कातिए जीवे, सद्दहति जो जिणेहिं पण्णत्ते । अभिगतपुण्ण-पावो, सो हु उट्ठावणे जोग्गो ॥७॥ एवं आउकातिए०८ जाव तसकातिए १२॥ जिनदासचूणों प्रस्तुतपाठः सूत्ररूपेणव फलितो भवति, सीसो आह-जो एसो दंडनिक्खेदो एवं महब्वयारहणं तं किं सम्वेसि अविसे सियाणं महन्वयारुहणं कीरति ? आयरिओ भणइ-जो इमाणि करणाणि सद्दहइ तस्स महव्वयाणि समारुहिज्जति । पुढविक्काइए जीवे, ण सद्दहइ जे जिणेहि पण्णत्ते । अणभिगतपुण्ण-पावो, ण सो उवद्रावणा जोग्गो ॥१॥ एवं आउक्काइए जीवे०२ एवं जाव तसकाइए जीवे०६ एयारिसस्स पुण समारुभिज्जति, तं० पुढविक्काइए जीवे, सद्दहइ जो जिणेहिं पण्णत्ते । अभिगतपुण्ण-पावो, सो उवट्ठावणा जोग्गो ॥७॥ एवं आउक्काइए जीवे०८ एवं जाव तसकाइए जीवे, सद्दहइ जो जिणेहिं पण्णत्ते । अभिगतपुण्ण-पावो, सो उवट्ठावणा जोग्गो ॥१२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy