________________
तइयं अज्झयणं
७४६
ते णं समणाणं निग्गंथाणं भक्खेया। से तेणठेणं सोमिला ! एवं वुच्चइ-सरिसवया मे भक्खेया वि अभक्खेया वि ॥
३६. मासा ते भंते ! किं भक्खेया ? अभक्खेया ? सोमिला ! मासा मे भक्खेया वि अभक्खेया वि ॥
४०. से केणठेणं भंते ! एवं वुच्चइ- मासा मे भक्खेया वि अभक्खेया वि? से नणं भे सोमिला ! बंभण्णएस नएसू दूविहा मासा पण्णत्ता, तं जहा-दव्वमासा य, कालमासा य । तत्थ णं जेते कालमासा ते णं सावणादीया आसाढपज्जवसाणा दुवालस पण्णत्ता, तं जहा-सावणे, भद्दवए, आसोए, कत्तिए, मग्गसिरे, पोसे, माहे, फग्गुणे, चेत्ते, वइसाहे, जेट्टामूले, आसाढे । ते णं समणाणं निग्गंथाणं अभक्खेया। तत्थ णं जेते दव्वमासा ते दुविहा पण्णत्ता, तं जहा अत्थमासा य धण्णमासा य। तत्थ णं जेते अत्थमासा
पण्णत्ता, तं जहा सुवण्णमासा य रुप्पमासा य। ते णं समणाणं निग्गंथाणं अभक्खेया। तत्थ णं जेते धण्णमासा ते दुविहा पण्णत्ता, तं जहा-सत्थपरिणया य, असत्थपरिणया य। एवं जहा धण्णसरिसवया जाव से तेणठेणं जाव अभक्खेया वि ।।
४१. कुलत्था ते भंते ! किं भक्खेया? अभक्खेया ? सोमिला ! कुलत्था मे भक्खेया वि अभक्खेया वि ॥
४२. से केणट्टेणं जाव अभक्खेया वि ? से नूणं भे सोमिला ! बंभण्णएसु नएसु विहा कुलत्था पण्णत्ता, तं जहा- इत्थिकूलत्था य, धण्णकुलत्था य । तत्थ णं जेते इत्थिकुलत्था ते तिविहा पण्णत्ता, तं जहा–कुलवधुया इ वा, कुलमाउया इ वा, कुलधुया इ वा। ते णं समणाणं निग्गंथाणं अभक्खेया। तत्थ णं जेते धण्णकुलत्था एवं जहा धण्णसरिसवया। से तेणठेणं जाव अभक्खेया वि ॥
४३. एगे भवं ? दुवे भवं ? अक्खए भवं ? अव्वए भवं ? अवट्ठिए भवं ? अणेगभूयभाव-भविए भवं ? सोमिला ! एगे वि अहं जाव अणेगभूय-भाव-भविए वि अहं ॥
४४. से केणठेणं भंते ! एवं वुच्चइ--एगे वि अहं जाव अणेगभूय-भाव-भविए वि अहं ? सोमिला ! दव्वट्ठयाए एगे अहं, नाणदंसणट्ठयाए दुविहे अहं, पएसट्टयाए अक्खए वि अहं, अव्वए वि अहं, अवट्ठिए वि अहं, उवयोगट्ठयाए अणेगभूय-भाव-भविए वि अहं । से तेणठेणं जाव अणेगभूय-भाव-भविए वि अहं ॥ सोमिलस्स सावगधम्मगहण-पदं ।
४५. एत्थ णं से सोमिले माहणे संबुद्धे सावगधम्म पडिवज्जित्ता पडिगए।
४६. तए णं पासे अरहा अण्णया कयाइ वाणारसीओ नयरीओ अंबसालवणाओ चेइयाओ पडिनिक्खमइ, पडिनिक्खमित्ता बहिया जणवयविहारं विहरइ ॥ सोमिलस्स मिच्छत्त-पदं
४७. तए णं से सोमिले माहणे अण्णया कयाइ असाहुदंसणेण य अपज्जुवासणयाए य मिच्छत्तपज्जवेहिं परिवड्डमाणेहिं', सम्मत्तपज्जवेहि परिहायमाणेहि मिच्छत्तं विप्पडिवण्णे ॥ १. परिवड्ढमाणेहिं २ (ग)।
३. पडिवण्णे (ग)। २. परिहायमाणे हिं २ (ग)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org