________________
६७४
सूरपण्णत्ती
६. ता जया णं चंदं गतिसमावण्णं सवणे' णक्खत्ते गतिसमावण्णे पुरित्थमाते भागाते समासादेति, समासादेत्ता तीसं मुहुत्ते चंदेण सद्धि जोयं जोएति, जोएत्ता जोयं अणुपरियदृति, अणुपरियट्टित्ता विजहति विप्पजहति विगतजोई यावि भवति । एवं एतेणं अभिलावेणं णेतव्वं-पण्णरसमुहुत्ताई, तीसइमुहुत्ताइं, पणयालीसमुहुत्ताइ भणितव्वाइं जाव उत्तरासाढा ॥
१०. ता जया णं चंदं गतिसमावण्णं गहे गतिसमावण्णे पुरत्थिमाते भागाते समासादेति, समासादेत्ता चंदेणं सद्धि अधाजोगं जुजति, जंजित्ता अधाजोगं अणुपरियट्टति, अणुपरियट्टित्ता विजहति विप्पजहति विगतजोई यावि भवति ।
११. ता जया णं सरं गसिसमावण्णं अभीई णक्खत्ते गतिसमावण्णे परित्थिमाते भागाते समासादेति, समासादेत्ता चत्तारि अहोरत्ते छच्च महत्ते सरेण सद्धि जोयं जोएति. जोएत्ता जोयं अणुपरियट्टति,अणुपरियट्टित्ता विजहति विप्पजहति विगतजोई यावि भवति । एवं छ अहोरत्ता एक्कवीसं मुहुत्ता य, तेरस अहोरत्ता बारस मुहुत्ता य, वीसं अहोरत्ता तिण्णि मुहुत्ता य सव्वे भाणितव्वा जाव --
१२. जया णं सूरं गतिसमावण्णं उत्तरासाढा णक्खत्ते गतिसमावण्णे पुरथिमाते भागाते समासादेति, समासादेत्ता वीसं अहोरत्ते तिण्णि य मुहुत्ते सूरेण सद्धि जोयं जोएति, जोएत्ता जोयं अणुपरियट्टति, अणुपरियट्टित्ता विजहति विप्पजहति विगतजोई यावि भवति ।
१३. ता जया णं सूरं गतिसमावण्णं गहे गतिसमावण्णे पुरत्थिमाते भागाते समासादेति, समासादेत्ता सूरेण सद्धि अधाजोयं सृजति, जुंजित्ता जोयं अणुपरियट्टति, अणुपरियद्वित्ता विजहति विप्पजहति विगतजोई यावि भवति ।
१४. ता णक्खत्तेणं मासेणं चंदे कति मंडलाइं चरति ? ता तेरस मंडलाइं चरति तेरस य सत्तट्ठिभागे मंडलस्स ॥
१५. ता णक्खत्तेणं मासेणं सूरे कति मंडलाइं चरति ? ता तेरस मंडलाइं चरति चोत्तालीसं च सत्तट्ठिभागे मंडलस्स ।
१६. ता णक्खत्तेणं मासेणं णक्खत्ते कति मंडलाइं चरति ? ता तेरस मंडलाइं चरति अद्धसीतालीसं च सत्तट्ठिभागे मंडलस्स ॥
१७. ता चंदेणं मासेणं चंदे कति मंडलाइं चरति ? ता चोद्दस सचउभागाइं मंडलाई चरति एगं च चउव्वीससतभागं मंडलस्स ।।
१८. ता चंदेणं मासेणं सूरे कति मंडलाइं चरति ? ता पण्णरस चउभागूणाई मंडलाइं चरति एगं च चउवीससतभागं मंडलस्स ॥
१६. ता चंदेणं मासेणं णक्खत्ते कति मंडलाइं चरति ? ता पण्णरस चउभागूणाई मंडलाइं चरति छच्च चउवीससतभागे मंडलस्स ।।
२०. ता 'उडुणा मासेणं चंदे कति मंडलाइं चरति ? ता चोद्दस मंडलाइं चरति
१. समणे (ट,व)। २. सं० पा०---अणुपरियट्रिता जाव विगतजोई।
३. उडुमासेणं (क,सूवृ,चं)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org