SearchBrowseAboutContactDonate
Page Preview
Page 700
Loading...
Download File
Download File
Page Text
________________ छट्ठ पाहुडं. १. ता कहं ते ओयसंठिती' आहिताति वएज्जा ? तत्थ खलु इमाओ पणवीसं पडिवत्तीओ पण्णत्ताओ । तत्थेगे एवमाहंसु -ता अणुसमयमेव ' सूरियस्स ओया अण्णा उप्पज्जइ अण्णा वेअति* एगे एवमाहंसु १ एगे पुण एवमाहंसु --ता अणुमुहुत्तमेव सूरियस्स ओया अण्णा उप्पज्जइ अण्णा वेअति-- एगे एवमाहंसु २ एवं एतेणं अभिलावेणं णेतव्वा-ता अणुरादियमेव ३ ता अणुपक्खमेव ४ ता अणुमासमेव ५ ता अणुउडुमेव ६ ता अणुअयणमेव ७ ता अणुसंवच्छरमेव ८ ता अणुजुगमेव ता अणुवासस्यमेव १० ता अणुवास सहस्तमेव ११ ता अणुवाससय सहस्समेव १२ ता अणुपुव्वमेव १३ अणुपुव्वसयमेव १४ ता अणुपुव्वसहस्समेव १५ ता अणुपुव्वसयसहस्समेव १६ ता अणुपलिओममेव १७ ता अणुपलिओवमसयमेव १८ ता अणुपलिओवमसहस्समेव १९ ता अणुपलिओवमसयसहस्समेव २० ता अणुसागरोवममेव २१ ता अणुसागरोवमसयमेव २२ ता अणुसागरोवमसहस्समेव २३ ता अणुसागरोवमसयसहस्समेव २४ एगे पुण एवमाहंसु - ता अणुओसप्पिणिउस्सप्पिणिमेव सूरियस्स ओया अण्णा उपज्जइ अण्णा वेअति - एगे एवमाहंसु २५ वयं पुण एवं वदामो - ता तीस-तीस मुहुत्ते सूरियस्स ओया अवट्ठिता भवइ, तेण परं सूरियस ओया अणवता भवइ, छम्मासे सूरिए ओयं निवुड्ढे, छम्मासे सूरिए ओ अभिवुढेइ, निक्खममाणे सूरिए देसं निवुड्ढेइ, पविसमाणे सूरिए देसं अभिवुड्ढेइ । तत्थ को' हेतुति वदेज्जा ? ता अयण्णं जंबुद्दीवे दीवे सव्वदीवसमुद्दाणं सव्वब्भंतराए जाव परिक्खेवेणं, ता जया णं सूरिए सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं उत्तमकट्टपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहणिया दुवालसमुहुत्ता राती भवति । १. तोतसंठिती (ट,व) | २. पणुवीसं (ग,घ,व) ॥ ३. अणुसमतमेव (ट,व ) । ४. अवेति ( क ); वेती (ट,व); अपैति (सूवृ) ; उपैति ( चंवृ) । Jain Education International ५. अवेति ( क ) ; वेति (ट,व); अपैति (सूवृ) ; उपैति ( चंवृ) । ६. अणुपलितो ममेव ( ग, घ, व ) । ७. वेति आहिताति वदेज्जा (ट, व ) । ८. के (क,ग,घ); णं के (ट,व) । For Private & Personal Use Only ६२३ www.jainelibrary.org
SR No.003555
Book TitleUvangsuttani Part 05
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages1178
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy