SearchBrowseAboutContactDonate
Page Preview
Page 696
Loading...
Download File
Download File
Page Text
________________ ६१६ उत्थं पाहुड तावक्खेत्तसंठिती पण्णत्ता - एगे एवमाहंसु १० ' एवं उज्जाणसंठिता " ११ निज्जाणसंठिता १२ एगतो निसहसंठिता १३ दुहतो निसहसंठिता १४ सेयणगसंठिता -- एगे एवमाहंसु १५ एगे पुण एवमाहंसु- ---ता सेणगपट्टसंठिता तावक्खेत्तसंठिती पण्णत्ता - एगे एवमाहंसु १६ वयं पुण एवं वदामो ता उड्डीमुहकलंबुयापुप्फसंठिता तावक्खेत्तसंठिती पण्णत्ता अंतो संकु बाहिं वित्थडा, अंतो वट्टा बाहि पिहुला, अंतो अंकमुहसंठिता बाहि सत्थीमुहसंठिता, उभओ पासेणं' तीसे दुवे बाहाओ अवट्टियाओ भवंति पणयालीसंपणयालीसं जोयणसहस्साई आयामेणं, 'दुवे य णं तीसे" बाहाओ अणवट्टियाओ भवति, तं जहा - सव्वब्भंतरिया चेव बाहा सव्वबाहिरिया चेव बाहा || ४. तत्थ को हेतुति वएज्जा ? ता अयण्णं जंबुद्दीवे दीवे सव्वदीवसमुद्दाणं सव्वभंतराए जाव परिक्खेवेणं. ता जया णं सूरिए सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं उड्डीमुहकलंबुयापुप्फसंठिता तावक्खेत्तसंठिती आहिताति वएज्जा, अंतो कुहि वित्थडा, अंतो वट्टा बाहिं पिहुला", अंतो अंकमुहसंठिया बाहि सत्थीमुहसंठिता, उभओ" पासेणं तीसे दुवे बाहाओ अवट्टियाओ भवंति पणयाली सं- पणयालीसं जोयणसहस्साई आयामेणं, दुवे य णं तीसे बाहाओ अणवट्टियाओ भवंति, तं जहा - सव्वब्भतरिया चेव बाहा' सव्वबाहिरिया चेव बाहा । १५ तीसे णं सव्वभंतरिया बाहा मंदरपव्वयंतेणं नव जोयणसहस्साइं चत्तारि य छलसीए' जोयस नव य दसभागे जोयणस्स परिक्खेवेणं आहिताति वएज्जा । 'ता से १४ णं परिक्खेवविसेसे तो आहितेति वएज्जा ? ता जेणं मंदरस्स पव्वयस्स ' परिक्खेवे, तं परिक्खेवं तिहिं गुणेत्ता दसहिं छेत्ता दसहिं भागे हीरमाणे, एस णं परिक्खेवविसेसे आहितेति वज्जा । तीसे णं सव्वबाहिरिया बाहा लवणसमुद्दतेणं चउणउति जोयणसहस्सा अट्ठय अट्ठे जोयणसए चत्तारि य दसभागे जोयणस्स परिक्खेवेणं आहिताति १. 'टव' प्रत्यः किञ्चिद् विस्तृतः पाठो विद्यते ---"ता उज्जाणसंठिया णं तावखेत्ता । एवं सर्वत्रापि । द्वयोरपि वृत्योः पूर्णः पाठो विद्यते । सूर्यप्रज्ञप्तिवृत्तो 'पण्णत्ता' इति पदमस्ति, चन्द्रप्रज्ञप्तिवृत्ती तस्य स्थाने 'आहियत्ति वएज्जा' इति पाठो विद्यते । २. संकुडा (क, ग, घ, ट, व ) ; जम्बूद्वीपप्रज्ञप्ती ( ७१३१) 'संकुया' इति पाठ: स्वीकृतोस्ति । द्वयोरपि वृत्त्योः संकुचा संकुचिता' इति व्याख्यातमस्ति, तेन 'संकुया' इति पाठो स्वीकृतः । मूले ३. पिधुला ( क ), पुहुलो (ट) । ४. सत्थमुहसंठिया Jain Education International (ट); चन्द्रप्रज्ञप्तिवृत्ती 'बाहि सत्य मुहसंठियत्ति' पाठो लभ्यते । सद्धी (जंबुद्दीवपण्णत्ती ७.३१) । ५. पासि (ट,व) ६. तीसे णं दुवे ( ट व ) । ७. के (क) ८. ताव ( क ) ; तो ( व ) ६. संकुडा (क, ग, घ, ट, व ) । १०. पिधुला ( ग, घ ) । ११. दुहतो ( ग ) । १२. सं० पा० तीसे तहेव जाव सव्वबाहिरिया । १३. चुलसीए (ट) । १४. तीसे ( ग, घ, ट,व) । १५. परिक्लेवे णं ( ग घ ) । For Private & Personal Use Only www.jainelibrary.org
SR No.003555
Book TitleUvangsuttani Part 05
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages1178
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy