________________
चउत्थं पाहुडं
१. ता कहं ते सेयताए' संठिती आहिताति वएज्जा ? तत्थ खलु इमा दुविधा संठिती पण्णत्ता, तं जहा -चंदिमसूरियसंठिती य तावक्खेत्तसंठिती य ।
२. ता कहं ते चंदिमसूरियसंठिती आहिताति वएज्जा ? तत्थ खलु इमाओ सोलस पडिवत्तीओ पण्णत्ताओ। तत्थेगे एवमाहंसु --ता समचउरंससंठिता चंदिमसूरियसंठिती पण्णत्ता ....एगे एवमाहंसू १ एगे पूण एवमाहंसू - ता विसमचउरंससंठिता चंदिमसूरियसंठिती पण्णत्ता-एगे एवमाहंसू २ एवं समचउक्कोणसंठिता ३ विसमचउक्कोणसंठिता ४ समचक्कवालसंठिता ५ विसमचक्कवालसंठिता ६ चक्कद्धचक्कवालसंठिता चंदिमसूरियसंठिती पण्णत्ता --एगे एवमाहंसु ७ एगे पुण एवमाहंसु-ता छत्तागारसंठिता चंदिमसूरियसंठिती पण्णत्ता---एगे एवमाहंसु ८ एवं गेहसंठिता है गेहावणसंठिता १० पासादसंठिता ११ गोपुरसंठिता १२ पेच्छाघरसंठिता १३ वलभीसंठिता १४ हम्मियतलसंठिता १५ एगे पुण एवमासु ता वालग्गपोतियासंठिता चंदिमसूरियसंठिती पण्णत्ता -~-एगे एवमासु १६ तत्थ जेते एवमाहंसु-ता समचउरंससंठिता चंदिमसूरियसंठिती पण्णत्ता, एतेणं नएणं नेयव्वं नो चेव णं इतरेहिं ॥
३. ता कहं ते तावक्खेत्तसंठिती आहिताति वएज्जा ? तत्थ खलु इमाओ सोलस पडिवत्तीओ पण्णत्ताओ। तत्थेगे एवमाहंसु ता गेहसंठिता तावक्खेत्तसंठिती पण्णत्ता' 'एवं जाव वालग्गपोतियासंठिता'' तावक्खेत्तसंठिती पण्णत्ता---एगे एवमाहंसु ८ एगे पूण एवमाहंसु-ता जस्संठिते ९ जंबुद्दीवे दीवे तस्संठिता तावक्खेत्तसंठिती पण्णत्ताएगे एवमाहंसु ६ ‘एगे पुण एवमाहंसु१२-ता जस्संठिते भारहे वासे तस्संठिता १. सेयाए (ग); सेयाते (ट,व) ।
८.गेहागारसंठिया (ट,व)। २. कधं (क,ग)।
६. आहियाति वएज्जा (ट,व,चं) सर्वत्र । ३. आहिताति वदेज्जा (ट,व); आहियत्ति १०. एवं ताओ चेव अट्ठपडिवत्तीओ णेयवाओ वएज्जा (चंवृ) सर्वत्र ।
जाव ता वालग्गपोतियासंठिया (ट,व,चंवृ)। ४. एवं एतेणं अभिलावेणं (ट,व) ।
११. जस्संठिए णं (ट,व); 'ण' इति वाक्यालङ्कारे ५. द्वयोरपि वृत्त्योः पूर्णः पाठो लभ्यते ।
(चं)। ६. गेहागारसंठिता (ट,व)।
१२. एवं एएणं अभिलावेणं (ट,व,चंव) । ७. हम्मियनवसंठिता (ग,घ)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org