________________
तच्चं पाहु
६१७
जहा जंबुद्दीपण्णत्ती जाव' एवामेव सपुव्वावरेणं जंबुद्दीवे दीवे चोट्सस लिलासय सहस्सा छप्पण्णं च सलिला सहस्सा भवतीति मक्खाता ॥
२. जंबुद्दीवे णं दीवे पंचचक्कभागसंठिते' आहितेति वएज्जा, ता कहं जंबुद्दीवे दीवे पंचचक्कभागसंठिते आहितेति वएज्जा ? ता जया णं एते दुवे सूरिया सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरंति तया णं जंबुद्दीवस्स दीवस्स तिणि पंचचक्कभागे ओभासंति उज्जीवेंति तवेंति पगासेंति, 'तं जहा" - एगेवि एगं दिवढं पंचचक्कभागं ओभासति उज्जोवेति तवेति पगासेति, एगेवि एगं दिवढं पंचचक्कभागं ओभासति उज्जोवेति तवेति पगासेति, तया णं उत्तमकट्टपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहणिया दुवालसमुहुत्ता राती भवति । ता जया णं एते दुवे सूरिया सव्वबाहिर मंडल उवसंकमित्ता चारं चरंति तया णं जंबुद्दीवस्स दीवस्स दोणि चक्कभागे' ओभासंति उज्जोवेंति तवेंति पगासेंति, तं जहा एगेवि सूरिए एगं पंचचक्कवालभागं ओभासति उज्जोवेति तवेति पगासेति, एगेवि एगं पंचचक्कवालभागं ओभासति उज्जोवेति तवेति पगासेति, तया णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राती भवति, जहण्णए दुवालसमुहुत्ते दिवसे भवइ ॥
१. जं० १७ से ६।२६ । २. संठिता ( ग, घ ) । ३. वृत्ती नास्ति व्याख्यातम् ।
Jain Education International
४. एकोपि अपरोपि द्वितीयोपीत्यर्थः (सूवृ) । ५. द्वौ चक्रवालपञ्चमभाग ( सूवृ ) ।
For Private & Personal Use Only
www.jainelibrary.org