SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ ५३२ जंबुद्दीवपण्णत्ती सयक्कऊ सहस्सवखे मघवं पागसासणे दाहिणलोगादिवई बत्तीस विमाणावास सयसहस्साहिवई एरावणवाहणे सुरिंदे अरयंबरवत्थधरे आलइयमालमउडे णवहेमचारुचित्तचंचलकुंडल विलिहिज्जमाणगल्ले भासुरबोंदी पलंबवणमाले महिड्डीए महज्जु ईए महाबले महायसे महाणुभागे महासोवखे सोहम्मे कप्पे सोहम्मवडेंसए विमाणे समाए सुहम्माए सक्कंसि सीहासणंसि [णिसण्णे ?"] । १९. से णं तत्थ बत्तीसाए विमाणावाससयसाहस्सीणं, चउरासीए सामाणियसाहस्सीणं, तायत्तीसाए तावत्तीसगाणं', चउण्हं लोगपालाणं, अट्ठण्हं अग्गमहिसीणं सपरिवाराणं, तिण्हं परिसाणं, सत्तण्हं अणियाणं, सत्तण्हं अणियाहिवईणं, चउण्हं चउरासीणं आय रखखदेवसाहस्सीणं, अण्णेसिं च बहूणं सोहम्मकप्पवासीणं वेमाणियाणं देवाण य देवीण य आदेवच्चं पोरेवच्चं सामित्तं भट्रित्तं महत्तरगत्तं आणा-ईसर- सेणावच्चं कारेमाणे पालेमाणे महयाहयणट्ट-गीय-वाइय-तंती-तल-ताल-तुडिय-घण-मुइंग-पडुप्पवाइयरवेणं" दिव्वाइं भोगभोगाइं भुंजमाणे विहरइ ॥ २०. तए णं तस्स सक्कस्स देविंदस्स देवरण्णो आसणं चलइ॥ २१. तए णं से सक्के" 'देविंदे देवराया आसणं चलियं पासइ, पासित्ता ओहिं पउंज इ, पउंजित्ता भगवं तित्थयरं ओहिणा आभोएइ, आभोएत्ता हट्टतुटुचिते" आणदिए णंदिए पीइमणे परमसोमणस्सिए हरिसवसविसप्पमाणहियए धाराहयनीवसुरभिकुसुम चंचुमालइय-ऊसविय-रोमकूवे 'वियसियवरकमल-णयणवयणे'५ पयलियवरकडग-तुडियकेऊर-मउड-कुंडल-हारविरायंतवच्छे पालंबपलंबमाणघोलंतभूसणधरे ससंभमं तुरियं चवलं १. आवश्यकचणी अत्रैव पाठसक्षेपोस्ति--- पढंति' इत्युल्लेखपूर्वक पाठान्तरं लिखितं पागसासणे जाव अद्भुट्टाहिं अच्छराकोडीहिं दश्यते-'अण्णे पढंति अण्णेसिं च बहुणं देवाण सद्धि जाव विहरइ। य देवीण य आभिओगउववण्ण गाणं'। पूर्व २. अयरंबर' (क,ख,प,स) लिपिप्रमादाद् वर्णव्य- हीवृ' इति वृत्तिद्वयेपि इदं व्याख्यातमस्ति । त्ययो जात इति सम्भाव्यते । ६. दीसर (ब)। ३. गंडे (त्रि,प)। १०. °पडुपडहवाइयरवेणं (प)। ४. सर्वेष्वप्यादर्शवू 'सीहासणंसि' एतत्पर्यवसान ११.सं० पा०-सक्के जाव आसणं । एव पाठो लभ्यते, अर्थविचारणया नैव पर्याप्तो- १२. आवश्यकचूणों (पृष्ठ १४०) अत: पुरं एवं .. स्ति, क्रियापदं चापि नैव विद्यते । पज्जोसव- पाठसंक्षेपोस्ति-एवं जहा बद्धमाणस्सामिस्स णाकप्पे (८) अस्मिन्नेव प्रकरणे 'सीहासणंसि अवहारदारे जाव सन्निसन्ने जीयकप्पं सरति, निसणे' इति पाठो विद्यते अत्रापि तथैव सरित्ता तं गच्छामि। १३. धाराहयकयंबकुसुम (प)। ५. तावत्तीसाए (अ,ब)। १४. चंचुमालइयतणुए (भ० ११।१३४); चुचु६. तायत्तीसगाणं (क ख,त्रि,प,स) । ___ मालइयतणू (नाया० ११२०)। ७. चउरासीतीणं (ख); चउरासीए (त्रि,हीव)। १५. कमलाणणवयणे (अ,क,ख,ब); कमलावय८. अतः परं 'अ,क,ख,त्रि,ब' आदर्शेषु 'अण्णे णणयणे (त्रि); °कमलाणणणयणे (ही)। युज्यते। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003555
Book TitleUvangsuttani Part 05
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages1178
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy