SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ पंचमो वक्खारो पागेहि तेल्लेहिं अब्भंगेति', अब्भंगेत्ता सुरभिणा गंधट्टएणं' उवऎति, उवठूत्ता भगवं तित्थयरं करयलपुडेणं तित्थयरमायरं च बाहासु गिण्हंति, गिण्हित्ता जेणेव पुरथिमिल्ले कयलीहरए जेणेव चाउस्सालए जेणेव सीहासणे तेणेव उवागच्छंति, उवागच्छित्ता भगवं तित्थयरं तित्थयरमायरं च सीहासणे णिसीयावेंति, णिसीयावेत्ता तिहि उदएहि मज्जावेंति, [तं जहा -गंधोदएणं पुप्फोदएणं सुद्धोदएणं ] मज्जावेत्ता सव्वालंकारविभूसियं करेंति, करेत्ता भगवं तित्थयरं करयलपुडेणं तित्थयरमायरं च बाहाहि गिण्हंति, गिण्हित्ता जेणेव उत्तरिल्ले कयलीहरए जेणेव चाउस्सालए जेणेव सीहासणे तेणेव उवागच्छंति, उवागच्छित्ता भगवं तित्थयरं तित्थयरमायरं च सीहासणे णिसीयाविति, णिसीयावित्ता आभिओगे देवे सद्दावेंति, सद्दावेत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! चुल्लहिमवंताओ वासहरपव्वयाओ सरसाइ” गोसीसचदणकट्टाइ साहरह ।। १५. तए णं ते आभिओगा देवा ताहिं रुयगमज्झवत्थव्वाहिं चउहिं दिसाकुमारीमहत्तरियाहिं एवं वुत्ता समाणा हट्टतुटूचित्तमाणंदिया जाव' विणएणं वयणं पडिच्छंति, पडिच्छित्ता खिप्पामेव चुल्लहिमवंताओ वासहरपव्वयाओ सरसाइं गोसीसचंदणकट्ठाई साहरंति ॥ १६. तए णं ताओ मज्झिमरुयगवत्थव्वाओ चत्तारि दिसाकुमारीमहत्तरियाओ सरगं करेंति, करेत्ता अरणि घडेंति, घडेत्ता सरएणं अरणि महिंति महित्ता अग्गि पाडेंति, पाडेत्ता अग्गि संधुक्खंति, संधुक्खित्ता गोसीसचंदणकट्ठे पक्खिवंति, पक्खिवित्ता अग्गि उज्जालंति, उज्जालित्ता 'समिहाकट्ठाई पक्खिवंति, पक्खिवित्ता" अग्गिहोम करेंति, करेत्ता भूतिकम्मं करेंति, करेत्ता रक्खापोट्टलियं बंधंति, बंधेत्ता णाणामणिरयणभत्तिचित्ते दुविहे पाहाणवट्टगे गहाय भगवओ तित्थय रस्स कण्णमूलंसि टिट्टियावेंति-भवउ भयवं पव्वयाउए । १७. तए णं ताओ रुयगमज्झवत्थव्वाओ चत्तारि दिसाकुमारीमहत्तरियाओ भयवं तित्थयरं करयलपुडेणं तित्थय रमायरं च बाहाहिं गिण्हंति, गिण्हित्ता जेणेव भगवओ तित्थयरस्स जम्मणभवणे तेणेव उवागच्छंति, उवागच्छित्ता तित्थयरमायरं सयणिज्जंसि णिसीयाति, णिसीयावेत्ता भयवं तित्थयरं माऊए" पासे ठवेंति, ठवेत्ता आगायमाणीओ परिगायमाणीओ चिट्ठति ॥ १८. तेणं कालेणं तेणं समएणं सक्के णामं देविदे देवराया वज्जपाणी पुरंदरे १. अभिगेंति (क,ख,त्रि); अब्भंगेंति (स)।। ७. मथिति (अ,क,ख,त्रि,ब,स)। २. गंधवट्टएणं (अ,क,ख,त्रि,प,ब,स, पुव शाव, , ८.४ (आवश्यकचणि पृ० १३८)। हीवृ); द्रष्टव्यम्-ठाणं ३१८७ । ६. 'पुट्टलियं (क,ख,स)। ३. पुडेहिं (अ,क,ख,त्रि,ब,स) अग्रेपि । १०. पट्टगे (अ,ब); पाहाणवट्टगोलए (त्रि,शाव, ४. कोष्ठकवर्ती पाठो व्याख्यांशः प्रतीयते । हीवृ)। ५. ४ (अ,क,ख,प,ब,स,पुत्,शावृ)। ११. माताए (अ,ब)। ६.० ३८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003555
Book TitleUvangsuttani Part 05
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages1178
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy