________________
बुद्दीपण
२. तए णं तासि अहेलो गवत्थव्वाणं अट्ठण्हं दिसाकुमारी महत्तरियाणं' पत्तेयं-पत्तेयं आसणाई चलति ॥
५२६
३. तए णं ताओ अहेलोगवत्थव्वाओ अट्ठ दिसाकुमारीओ महत्तरियाओ पत्तेयं-पत्ते आसणाई चलियाई पासंति, पासित्ता ओहि पउंजंति, पउंजित्ता भगवं तित्थयरं ओहिणा आभोएंति, आभोएत्ता अण्णमण्णं सद्दावेंति, सद्दावेत्ता एवं वयासी - उप्पण्णे खलु भो ! जंबुद्दीवे दीवे भयवं तित्थयरे, तं जीयमेयं तीयपच्चुप्पण्णमणागयाणं अहेलोगवत्थव्वाणं अहं दिसाकुमारी महत्तरियाणं जम्मणमहिमं करेत्तए, तं गच्छामो णं अम्हेवि भगवओ जम्मणमहिम करे मोत्तिकट्टु एवं वयंति, वइत्ता पत्तेयं-पत्तेयं आभिओगिए' देवे सद्दावेंति, सद्दावेत्ता एवं वयासी- खिप्पामेव भो देवाणुप्पिया ! अणेगखंभसयसण्णिविट्ठे लीलट्ठियसालभंजियागे, एवं विमाणवण्णओ भाणियव्वो जाव जोयणविच्छिणे दिव्वे जाणविमाणे विउव्वह, विउव्वित्ता एयमाणत्तियं पच्चप्पिणह ||
४. तए णं ते आभिओगिया' देवा अणेगखंभसयसन्निविट्ठे जाव पच्चप्पिणंति ॥ ५. तए णं ताओ अहेलोगवत्थव्वाओ अट्ठ दिसाकुमारी महत्तरियाओ हट्टतुट्ठचित्तमाणंदियाओ' पत्तेयं-पत्तेयं चउहिं सामाणियसाहस्सीहिं चउहि महत्तरियाहिं जाव अण्णेहिय बहूहि देवेहि देवीहि यसद्धि संपरिवुडाओ ते दिव्वे जाणविमाणे दुरुहंति, दुरुहित्ता सव्विडीए सव्वजुईए घणमुइंगपणवपवाइयरवेणं ताए उक्किट्ठाए" "तुरियाए चलाए जइणाए सहाए सिघाए उद्धयाए दिव्वाए देवगईए जेणेव भगवओ तित्थगरस्स जम्मणणगरे जेणेव भगवओ तित्थयरस्स जम्मणभवणे तेणेव उवागच्छंति, उवागच्छित्ता भगवओ तित्थयरस्स जम्मणभवणं तेहिं दिव्वेहिं जाणविमाणेहिं तिक्खुत्तो आणि पाहि करेंति, करेत्ता उत्तरपुरत्थिमे दिसीभाए ईसि चउरंगुलमसंपत्ते धरणियले ते दिव्वे जाणविमाणे ठवेंति, ठवेत्ता पत्तेयं पत्तेयं चउहिं सामाणियसाहस्सीहिं जावसद्धि संपरिवुडाओ दिव्वेहितो जाणविमाणेहिंतो पच्चोरुहंति, पच्चोरुहित्ता सव्विड्डीए जाव दुदुहिणिग्घोसगाइएण जेणेव भगवं तित्थयरे तित्थयरमाया य तेणेव उवागच्छंति, उवागच्छित्ता भगवं तित्थयरं तित्थयरमायरं च तिक्खुत्तो आयाहिण -पयाहिणं करेंति, करेत्ता पत्तेयं - पत्तेयं करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कट्टु एवं वयासी - णमोत्थु ' ते रयणकुच्छि -
भोगंकरा भोगवती, सुभोगा भोगमालिनी । सुवच्छा वच्छमित्ताय, वारिसेणा बलाहगा ॥ अट्ठ उड्ढलोगवत्थन्नाओ दिसाकुमारिमहत्तरियाओ पण्णत्ताओ, तं जहा -- मेघंकरा मेघवती, सुमेधा मेघमालिनी । तोयधारा विचित्ता य, पुष्पमाला अणिदिता ॥ ८. तोहारा ( अ, ब ) ।
१. दिसाकुमारीणं मयहरियाणं ( क प ) ; दिसीकुमारीणं महायरिआणं (ख); दिसाकुमारीणं महरियाणं ( स ) ।
Jain Education International
२. अभिओगे ( अ, क, ख, त्रि, ब, स ) । ३. जं० ५। २८ ।
४. एतत्सूत्रं 'अ, ब ' प्रत्योर्नैव दृश्यते । ५. आभिओगा (क, ख, श्रि, स ) । ६. 'हट्टतुटु' त्याद्येकदेशदर्शनेन ग्राह्यः (शावृ ) ।
७. सं० पा० - उक्किट्ठाए जाव देवगईए । ८. जं० ३।१२ ।
६. णमुत्थु ( प, स ) ।
For Private & Personal Use Only
सम्पूर्णालापको
www.jainelibrary.org