________________
पंचमो वक्खारो
५२७
धारिए जगप्पईवदाईए' सव्वजगमंगलस्स चक्खुणो ‘य मुत्तस्स'२ सव्वजगजीववच्छलस्स हियकारग-मग्गदेसिय-पागड्डि-विभुपभुस्स जिणस्स णाणिस्स णायगस्स बुद्धस्स बोहगस्स सव्वलोगणाहस्स' णिम्म मस्स पवरकुलसमुब्भवस्स जाईए खत्तियस्स जंसि लोगुत्तमस्स" जणणी धण्णासि पुण्णासि" तं कयत्थासि, अम्हे णं देवाणुप्पिए ! अहेलोगवत्थव्वाओ अट्ठ दिसाकुमारीमहत्तरियाओ भगवओ तित्थगरस्स जम्मणमहिमं करिस्सामो", तण्णं तुब्भाहि ण भाइयव्वंतिकट्ठ उत्तरपुरत्थिमं दिसीभागं अवक्कमंति, अवक्कमित्ता वेउव्वियसमुग्धाएणं समोहण्णंति," समोहणित्ता संखिज्जाइं जोयणाई दंड णिसिरंति, तं जहा-- रयणाणं २ 'वइराणं वेरुलियाणं लोहियक्खाणं मसारगल्लाणं हंसगब्भाणं पुलगाणं सोगंधियाणं जोईरसाणं अंजणाणं अंजणपुलगाणं रययाणं जायरूवाणं अंकाणं फलिहाणं रिट्ठाणं अहाबायरे पोग्गले परिसाडेंति, परिसाडेत्ता दोच्चंपि वेउव्वियसमुग्घाएणं समोहण्णंति, समोह णित्ता संवट्टगवाए विउव्वंति, विउव्वित्ता तेणं सिवेणं मउएणं मारुएणं अणुद्धएणं भूमितलविमलकरणेणं मणहरेणं सव्वोउयसुरभिकुसुमगंधाणुवासिएणं पिंडिमणीहारिमेणं गंधद्धरेणं तिरियं पवाइएणं भगवओ तित्थयरस्स जम्मणभवणस्स सव्वओ समंता जोगणपरिमंडलं, से जहाणामए-कम्मगरदारए सिया'५ 'तरुणे बलवं जुगवं जुवाणे अप्पायंके थिर रगहत्थे दढपाणि-पाय-पिट्ठतरोरु-परिणए घण-णिचिय-वट्टवलियखंधे चम्मेढग-दुघण-मुट्ठिय-समाहय-निचियगत्ते उरस्सबलसमण्णागए तलजमलजुयलबाहू लंघण-पवण-जइण-पमद्दणसमत्थे छेए दक्खे पत्तठे कुसले मेधावी णिउणसिप्पोवगए एगं महं दंडसंपुच्छणि वा सलागाहत्थगं वा वेणुसलाइयं वा गहाय रायंगणं वा रायंतेउरं वा आरामं वा उज्जाणं वा देवउलं वा सभं वा पवं वा अतुरियमचवलमसंभंतं निरंतरं सुनिउणं सव्वतो समंता संपमज्जेज्जा । एवामेव ताओ दिसाकुमारीमहत्तरियाओ' जं तत्थ तणं वा पत्तं वा कळं वा कयवरं वा असुइमचोक्खं पूइयं दुन्भिगंधं तं सव्वं आहुणिय-आहुणिय एगंते एडेंति, एडेत्ता जेणेव भगवं तित्थयरे तित्थयरमाया य तेणेव उवागच्छंति, उवागच्छित्ता भगवओ तित्थयरस्स तित्थयरमायाए य अदूरसामंते 'आगाय
१. जगप्पतीवदाइए (आवश्यकचूणि पृ० १३७)। ५. सकललोगणाहस्स (अ,ब)।
अतः परं तत्र 'सव्वलोयणाहस्स सव्वजगमंग- ६. सव्वजगमंगलस्स णिम्ममस्स (अ,क,ख,त्रि,ब, लस्स सव्वजगजीववच्छलस्स' इत्यादि विशेष- स,पुव,हीव)। णानि सन्ति 'बोहगस्स' अनन्तरं चक्खुणो य ७. लोउत्तमस्स (अ,ख,ब); लोए उत्तमस्स (क) । मुत्तस्स' इति पाठो विद्यते ।
८. संपुण्णासि (अ,ब)। २. अमुत्तस्स (ख); असुत्तस्स (त्रि); ‘सुत्तस्स' त्ति ६. कयत्थे (अ,ब, आवश्यकचूणि पृष्ठ १३७) ।
सूत्रमिव सूत्रं ज्ञानादिरत्नावलिनिबन्धहेतुत्वात् १०. करेस्सामो (ब)। तस्य यथा 'असुत्तस्स' त्ति अखण्डमिव विशेषणं ११. समोहणंति (प)। तत्र न सुप्तोऽसुप्तः सर्वत्रापि सदनुष्ठानेषु १२. सं० पा०-रयणाणं जावसंवगवाए। निद्रारहितो जागरूकोऽप्रमत्त इत्यर्थः (हीव)। १३. सव्वत्तुय° (ख)। ३. हियकरग (अ,क,ख,ब,स,पुलहीवृ)। १४. गंधुद्धएणं (प)। ४. वागिड्ढि (प,शावृ)।
१५. सं० पा०-सिया जाव तहेव जं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org