________________
चउत्थो वक्खारो
५२३
२७०. से केणट्ठेणं भंते ! एवं बुच्चइ - रुप्पी वासहरपव्वए ? रुप्पी वासहरपव्वए ? गोयमा ! रुप्पी णं' वासहरपव्वए रुप्पी रुप्पपट्टे' रुप्पिओ भासे सव्वरुप्पामए । रुप्पी य इत्थ देवे लिओमट्ठिए परिवसइ । से तेणट्ठेणं ॥
२७१. कहि णं भंते ! जंबुद्दीवे दीवे हेरण्णवए वासे पण्णत्ते ? गोयमा ! रुप्पिस्स उत्तरेणं, सिहरिस्त दक्खिणेणं, पुरत्थिमलवणससुद्दस्स पच्चत्थिमेणं, पच्चत्थिमलवणसमुहस्स पुरमेणं, एत्थ णं जंबुद्दीवे दीवे हेरण्णवए वासे पण्णत्ते । एवं जह चेव हेमवयं तह चेव हेरण्णवयंपि भाणियव्वं', णवरं जीवा दाहिणेणं उत्तरेणं धणुं [ धणुपट्ठे ? ] अवसितं चेव ।
२७२. कहि णं भंते ! हेरण्णवए वासे मालवंतपरियाए ' णामं वट्टवेयड्डूपव्वए पण्णत्ते ? गोयमा ! सुवण्णकूलाए पच्चत्थिमेणं, रुप्पकूलाए पुरत्थिमेणं, एत्थ णं 'हेरण्णवयस्स वासस्स बहुमज्झदेसभाए " मालवंतपरियाए णामं वट्टवेयड्ढे पण्णत्ते । जह" चेव सद्दावई तह चेव मालवंतपरियाए । अट्ठो, उप्पलाई पउमाई मालवंतप्पभाई' मालवंतवण्णाई मालवंतवण्णाभाई । पभासे य इत्थ देवे महिड्डीए पलिओवमट्ठिईए परिवसइ । से
ट्ठे । यहाणी उत्तरेणं ॥
२७३. से केणट्ठेणं भंते! एवं बुच्चइ - हेरण्णवए वासे ? हेरण्णवए वासे ? गोयमा ! हेरण्णवए णं वासे रुप्पि - सिहरीहि 'वासहरपव्वएहिं दुहओ" समुवगूढे " णिच्चं हिरण्णं दलयइ" णिच्च हिरण्णं पगासइ । हेरण्णवए य इत्थ देवे परिवसइ । से एट्ठेणं ॥
२७४. कहि णं भंते ! जंबुद्दीवे दीवे सिहरी णामं वासहरपव्वए पण्णत्ते ? गोयमा ! हेरण्णवयस्स उत्तरेणं, एरावयस्स दाहिणेणं, पुरत्थिमलवणसमुद्दस्स पच्चत्थिमेणं, पच्चत्थिमलवणसमुद्दस्स पुरत्थिमेणं । एवं जह" चेव चुल्लहिमवंतो तह चेव सिहरीवि, णवरं -- जीवा दाहिणेणं, धणुं [ धणुपट्ठं ? ] उत्तरेणं, अवसिद्धं तं चेव । पुंडरीए दहे, सुवणकूला महाण दाहिणेणं णेयव्वा जहा रोहियंसा पुरत्थिमेणं गच्छइ । एवं जह चेय गंगा-सिंधूओ तह चेव रत्ता-रत्तवईओ णेयव्वाओ - पुरत्थिमेणं रत्ता, पच्चत्थिमेणं रत्तवई, अवसिद्धं तं चेव, 'अपरिसेसं णेयव्वं ४ ||
२७५. सिहरिमिणं भंते ! वासहरपव्वए कइ कूडा पण्णत्ता ? गोयमा ! इक्कारस कूडा पण्णत्ता, तं जहा -- सिद्धाययणकूडे सिहरिकूडे हे रण्णवयकूडे सुवण्णकूलाकूडे सुरादेवी
१. णामं ( प ) ; x ( स ) 1
२. x ( प, शावृ ) ।
३. रुप्पोभासे ( प ) ।
४. जं० ४०५५,५६ ।
५. द्रष्टव्यम् - ४१५७ सूत्रस्य पादटिप्पणम् । ६. x ( अ, क, ख, त्रि, बस, पुवृ, ही वृ ) ।
७. जं० ४।५७-६० ।
८. X ( अ, क,ख, त्रि, ब, स ) ।
Jain Education International
६. वासहरपब्व एहिमुभओ (त्रि, ही वृ ) । १०. समवगूढे (त्रि, पुवृ, ही वृ ) ।
११. दलयइ णिच्च हिरण्णं मुंचति ( अ, क, ख, ब, स, पुवृ, ही वृ); द्रष्टव्यं ४।६१ सूत्रस्य पादटिप्पणम् ।
१२. जं० ४।१,२ ॥
१३. जं० ४ । ३-४३ ।
१४. अवसेसं भाणियव्वं ( प ) ।
For Private & Personal Use Only
www.jainelibrary.org