SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ चउत्थो वक्खारो ५२१ अदुत्तरं तं चेव॥ २६२. कहि णं भंते ! जंबुद्दीवे दीवे णीलवंते' नाम वासहरपव्वए पण्णत्ते ? गोयमा ! महाविदेहस्स वासस्स उत्तरेणं, रम्मगवासस्स दक्खिणेणं, पुरथिमिल्ललवणसमुदस्स पच्चत्थिमेणं, पच्चत्थिमलवणसमुदस्स पुरत्थिमेणं, एत्थ णं जंबुद्दीवे दीवे णीलवंते णामं वासहरपव्वए पण्णत्ते-- पाईणपडीणायए' उदीणदाहिणविच्छिण्णे, णिसहवत्तव्वया प्पीलक्तस्स भाणियव्वा', णवरं -जीवा दाहिणेणं, धणु [धणुपट्ठ ? ] उत्तरेणं, एत्थ' णं केसरिद्दहो, सीया महाणई पवढा समाणी उत्तरकुरं एज्जेमाणी-एज्जेमाणी जमगपव्वए" णीलवंत-उत्तरकुरु-चंदेरावण-मालवंतद्दहे य दुहा विभयमाणी-विभयमाणी चउरासीए सलिलासहस्सेहिं आपूरेमाणी -आपूरेमाणी भद्दसालवणं एज्जेमाणी -एज्जेमाणी मंदरं पव्वयं दोहि जोयणेहिं असंपत्ता पूरस्थाभिमूही आवत्ता समाणी अहे मालवंतवक्खारपव्वयं दालयित्ता मंदरस्स पव्वयस्स पुरत्थिमेणं पुव्वविदेहं वासं दुहा विभयमाणी-विभयमाणी एगमेगाओ चक्रवट्टिविजयाओ अट्ठावीसाए-अट्ठावीसाए सलिलासहस्सेहिं आपूरेमाणीआपूरेभाणी पंचहि सलिलासयसहस्सेहिं बत्तीसाए" य सलिलासहस्सेहिं समग्गा अहे विजयस्स दारस्स जगई दालइत्ता पुरत्थिमेणं लवणसमुदं समप्पेइ, अवसिठं तं चेव"। एवं णारिकतावि उत्तराभिमुही णेयव्वा, णवरमिमं णाणत्तं----गंधावइवट्टवेयअपव्वयं जोयणेणं असंपत्ता पच्चत्थाभिमुही आवत्ता समाणी, अवसि8 तं चेव पवहे य मुहे य जहा" हरिकतासलिला ।। २६३. णीलवंते णं भंते ! वासहरपव्वए कइ कूडा पण्णत्ता ? गोयमा ! नव कूडा पण्णत्ता, तं जहा-सिद्धायय गाहा-- सिद्धे णीले" पुव्वविदेहे, सीया य कित्ति णारी य । अवरविदेहे रम्मगकूडे उवदंसणे चेव ॥१॥ सव्वे एए कूडा पंचसइया, रायहाणीओ उत्तरेणं ॥ __२६४. से केणठेणं भंते ! एवं वुच्चइ --णीलवंते वासहरपव्वए ? णीलवते वासहरपव्वए ? गायमा ! णोले णोलोभासे, णोलवंते य इत्थ देवे महिड्डीए जाव परिवसइ । सव्ववेरुलियामए णोलवते जाव" णिच्चे ॥ १. जं० १।४७ । ११. जं० ४१६१-६५ २. लवंते (अ,क,त्रि,ब) प्रायः सर्वत्र । १२. नवरं इमं (अ,ब); नवरि इमं (त्रि)। ३. पडियायते (अ,क,ख,ब) । १३. मालवनपरियागं वटवेयपवयं (अ,ब) । ४. ० ४८६-८६। १४. जं० ४१६०; यच्चात्र हरिसलिला विहाय प्रवह५. तत्थ (अ.क,ख,त्रि,ब,स)। मुखयोहरिकान्तातिदेश उक्तस्तत् हरिसलिला६. पज्जेमाणी (अ,क,ख,त्रि,ब,पुव,हीव)। प्रकरणेपि हरिकान्तातिदेशस्यक्तित्वात् (शा)। ७. जवगपव्वतो (अ,ब)। १५. णेलवंते (अ,ब)। ८. आपूरयमाणी (अ,ब); आपुरमाणी (ख,स)। १६. जं० १४२४ । ६. पज्जेमाणी (अ,क,ख,त्रि,ब,पुत्,हीव)। १७. जं० ११४७ । १०. दुपत्तीसाए (अ,ब); दुबत्तीसाए (त्रि)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003555
Book TitleUvangsuttani Part 05
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages1178
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy