SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ तइयो वक्खारो ४६३ पुवकोडाकोडीओ विणीयाए रायहाणीए चुल्लहिमवंतगिरिसागरमेरागस्स य केवलकप्पस्स भरहस्स वासस्स गामागर-णगर-खेड-कब्बड-मडंब-दोणमूह-पट्टणासम-सण्णिवेसेसू सम्म पयापालणोवज्जियलद्धजसे महयाहयणट्ट-गीय-वाइय-तंती-तल-ताल-तुडिय-घणमुइंगपडुप्पवाइयरवेणं विउलाई भोगभोगाइं भुंजमाणे आहेवच्चं पोरेवच्चं सामित्तं भट्टित्तं महत्तरगत्त आणा-ईसर-सेणावच्चं कारेमाणे पालेमाणे° विहराहित्तिकटु जयजयसई पउंजंति ॥ २१०. तए णं तं भरहं रायाणं सेणावइरयणे' 'गाहावइरयणे वड्ढइरयणे° पुरोहिय रयणे, तिण्णि य सट्टा सूयसया, अट्ठारस सेणि-प्पसेणीओ, अण्णे य बहवे राईसरतलवर-मांडबिय-कोडुंबिय-इब्भ-सेट्ठि-सेणावइ°-सत्थवाहप्पभिइओ एवं चेव अभिसिंचंति तेहिं वरकमलपइट्ठाणेहिं तहेव जाव अभिथुणंति य । सोलस देवसहस्सा एवं चेव णवरं'.-. २११. 'तए णं तस्स भरहस्स रण्णो तप्पढमयाए पम्हलसूमालाए दिव्वाए सुरभीए गंधकासाईए गाताई लू हेंति, लुहेत्ता सरसेणं गोसीसचंदणेणं गाताई अणुलिपंति, अणुलिपित्ता नासानीसास वायवोज्झं चक्खुहरं वण्णफरिसजुत्त हयलालापेलवातिरेगं धवलं कणगखचियंतकम्मं आगासफहिलहसमप्पभं अहतं दिव्वं देवदूसजुयलं णियंसावेंति, णियंसावेत्ता हारं पिणिद्धेति, पिणिवेत्ता अद्धहारं पिणिद्धति, पिणिद्धेत्ता एकावलि पिणिखेति, पिणिवेत्ता एवं एतेणं अभिलावेणं मुत्तावलिं कणगावलि रयणावलि कडगाइं तुडियाई अंगयाइं केयूराइं दसमुद्दियाणंतकं कुंडलाइं चूडामणि चित्तरयणसंकडं° मउडं पिणद्धेति । तयणंतरं च णं दद्दरमलयसुगंधगंधिएहिं गंधेहिं गायाइं भुकंडेंति दिव्वं च सुमणदाम पिणद्वेति, किं बहणा ? गंथिम-वेढिम - पूरिम-संघाइमेणं चउव्विहेणं मल्लेणं कप्परुक्खयं पिव अलंकिय-विभूसियं करेंति॥ २१२. तए णं से भरहे राया महया-महया रायाभिसेएणं अभिसिंचिए समाणे कोबियपुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासी- खिप्पामेव भो देवाणुप्पिया ! हत्थिखंधवरगया विणीयाए रायहाणीए सिंघाडग-तिग-चउक्क-चच्चर-' चउम्मुह -महापह-पहेसु महयामहया सद्देणं उग्घोसेमाणा-उग्घोसेमाण उस्सुक्कं उक्करं उक्किट्ठ अदिज्जं अमिज्ज अभडप्पवेसं अदंडकोदंडिमं अधरिमं गणियावरणाडइज्जकलियं अणेगतालायराणुचरियं अणुद्धयमुइंगं अमिलायमल्लदामं पमुइयपक्कीलिय°-सपुरजणजाणवयं दुवालससंवच्छरियं पमोयं घोसेह, घोसेत्ता ममेयमाणत्तियं पच्चप्पिणह ।।। २१३. तए णं ते कोडुबियपुरिसा भरहेणं रण्णा एवं वुत्ता समाणा हट्टतुटूचित्तमाणंदिया नंदिया पीइमणा परमसोमणस्सिया हरिसवसविसप्पमाणहियया विणएणं वयणं १. सं० पा०-सेणाव इरयणे जाव पुरोहियरयणे। ५. सूमणोदामं (प)। २. सं० पा०-बहवे जाव सत्थवाह । ६. गंठिम (त्रि, प)। ३. सं० पा०-णवरं पम्हलमालाए जाव ७. सं० पा०-वेढिम जाव विभूसियं । मउडं। ८. सं० पा०-चच्चर जाव महापह। ४. अभुक्खंति (क, ख, त्रि, प, शाव,हीवपा); है. सं० पा...--अदंडकोदंडिमं जाव सपुरजणजाणभुकुंडेंति (शावृपा)। वयं । संपुरजणुज्जाणवयं (अ, त्रि, ब)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003555
Book TitleUvangsuttani Part 05
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages1178
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy