________________
४६४
जंबुद्दीवपण्णत्ती पडिसुणेति, पडिसुणेत्ता खिप्पामेव हत्थिखंधवरगया' विणीयाए रायहाणीए सिंघाडगतिग-चउक्क-चच्चर-चउम्मुह-महापह-पहेसु महया-महया सद्देणं उग्घोसेमाणा-उग्घोसेमाणा उस्सुक्कं उक्करं उक्किट्ठ-अदिज्जं अमिज्जं अभडप्पवेस अंदडकोदंडिमं अधरिमं गणियावरणाडइज्जकलियं अणेगतालायराणुचरियं अणुद्धयमुइंगं अमिलायमल्लदामं पमुइयपक्कीलियसपुरजणजाणवयं दुवालससंवच्छरियं पमोयं° घोसंति, घोसित्ता एयमाणत्तियं पच्चप्पिणंति ॥
२१४. तए णं से भरहे राया महया-'महया रायभिसेएणं अभिसित्ते समाणे सीहासणाओ अब्भुठेइ, अब्भुठेत्ता इत्थिरयणेणं, 'बत्तीसाए उडुकल्लाणियासहस्सेहिं, बत्तीसाए जणवयकल्लाणियासहस्सेहि,बत्तीसाए बत्तीसइबद्धेहि णाडगसहस्सेहिं सद्धि संपरिवडे अभिसेयपीढाओ पुरथिमिल्लेणं तिसोवाणपडिरूवएणं पच्चोरुहइ, पच्चोरुहित्ता अभिसेयमंडवाओ पडिणिक्खमइ, पडिणिक्खमित्ता जेणेव आभिसेक्के हत्थिरयणे तेणेव उवागच्छइ, उवागच्छित्ता अंजणगिरिकडसण्णिभं गयवइं५ •णरवई
दुरुढे ॥
२१५. तए णं तस्स भरहस्स रण्णो बत्तीसं रायसहस्सा अभिसेयपीढाओ उत्तरिल्लेणं तिसोवाणपडिरूवएणं पच्चोरुहंति ॥
२१६. तए णं तस्स भरहस्स रण्णो सेणावइरयणे 'गाहावइरयणे वढइरयणे पुरोहियरयणे, तिण्णि सट्टे सूयसए, अट्ठारस सेणि-प्पसेणीओ, अण्णे य बहवे राईसरतलवर-माडंबिय-कोडुंबिय-इब्भ-सेट्ठि-सेणावइ°-सत्थवाहप्पभिइओ अभिसेयपीढाओ दाहिणिल्लेणं तिसोवाणपडिरूवएणं पच्चोरुहंति ॥
२१७. तए णं तस्स भरहस्स रण्णो आभिसेक्कं हत्थिरयणं दरुढस्स समाणस्स इमे अट्ठमंगलगा पुरओ •अहाणुपुबीए° संपट्ठिया, जच्चिय अइगच्छमाणस्स गमो पढमो कुबेरावसाणो सो चेव इहंपि कमो सक्कारजढो णेयव्वो जाव' कुबेरोव्व देवराया केलासं सिहरिसिंगभूयं ॥
२१८. तए णं से भरहे राया मज्जणघरं अणुपविसइ, अणुपविसित्ता जाव" भोयणमंडवंसि सुहासणवरगए अट्ठमभत्तं पारेइ, पारेत्ता भोयणमंडवाओ पडिणिक्खमइ, पडिणिक्खमित्ता उप्पि पासायवरगए फुट्टमाणेहिं मुइंगमत्थएहि 'बत्तीस इबद्धेहिं णाडएहिं वरतरुणीसंपउत्तेहिं उवलालिज्जमाणे-उवलालिज्जमाणे उवणच्चिज्जमाणे-उवणच्चिज्जमाणे उवगिज्जमाणे-उवगिज्जमाणे महयाहयणट्ट-गीय-वाइय-तंती-तल-ताल-तुडिय-घण१. सं० पा०—हत्थिखंधवरगया जाव घोसंति । ७. सं० पा०—पुरओ जाव संपट्ठिया । २. महयाभिसेकेणं (अ, क, त्रि, ब)।
८. जेचिय (अ, ब); जोच्चिय (क, स, पुवृ); ३. सं० पा०-इत्थिरयणेणं जाव
जेच्चिय (ख); जोविय (प, शावृ)। __णाडगसहस्सेहिं।
६. जं० ३११८३-१८६ । ४. तिसोमाण° (अ,ब)।
१०. सिहर° (अ, क, त्रि, ब)। ५. सं० पा०—गयवई जाव दुरुढे ।
११. जं० ३११८७ । ६.सं० पा०-सेणावइरयणे जाव सत्थवाह । १२. सं० पा०.-मुइंगमस्थ एहिं जाव भुंजमाणे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org