________________
४५६
जंबुद्दीवपण्णत्ती
भरहस्स रण्णो आवसहं पोसहसालं च करेइ, करेत्ता एयमाणत्तियं खिप्पामेव पच्चप्पिणति ॥
१८२. तए णं से भरहे राया आभिसेक्काओ हत्थिरयणाओ पच्चोरुहइ, पच्चोरुहित्ता जेणेव पोसहसाला तेणेव उवागच्छइ, उवागच्छित्ता' पोसहसालं अणुपविसइ, अणु पविसित्ता विणीयाए रायहाणोए अट्ठमभत्तं पगिण्हइ, पगिण्हित्ता' •पोसहसालाए पोसहिए बंभयारी उम्मुक्कमणिसुवण्णे ववगयमालावण्णगविलेवण णिक्खित्तसत्थमुसले दब्भसंथारोवगए एगे अबीए अट्रमभत्तं पडिजागरमाणे-पडिजागरमाणे विहरह।।
१८३. तए णं से भरहे राया अट्ठमभत्तंसि परिणममाणंसि पोसहसालाओ पडिणिक्खमइ, पडिणिक्खमित्ता कोडंबियपुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया! आभिसेक्कं हत्थिरयणं पडिकप्पेह जाव' तहेव अंजणगिरिकडसण्णिभं गयवई णरवई दुरुढे, तं चेव सव्वं जहा हेट्ठा णवरि णव महाणिहिओ चत्तारि सेणाओ ण पवि संति, सेसो सो चेव गमो जाव' णिग्घोसणाइयरवेणं विणीयाए रायहाणीए मज्झंमज्झेणं जेणेव सए गिहे जेणेव भवणवरवडेंसगपडिदुवारे तेणेव पहारेत्थ गमणाए ।
१८४. तए णं तस्स भरहस्स रण्णो विणीयं रायहाणि मज्झंमज्झेणं अणपविसमाणस्स अप्पेगइया देवा विणीयं रायहाणि सब्भंतरबाहिरियं आसियसंमज्जिओवलितं करेंति, अप्पेगइया मंचाइमंचकलियं करेंति', अप्पेगइया णाणाविहरागवसणुस्सियधयपडागाइपडागामंडितं करेंति, अप्पेगइया लाउल्लोइयम हियं करेंति, अप्पेगइया गोसीससरसरत्तदद्दरदिण्णपंचंगुलितलं जाव' गंधवट्टिभूयं करेंति, अप्पेगइया हिरण्णवासं वासंति, अप्पेगइया सुवण्ण-रयण-वइर'-आभरणवासं वासंति ॥
१८५. तए णं तस्स भरहस्स रण्णो विणीयं रायहाणि मज्झमज्झेणं अणुपविसमाणस्स सिंघाडग-तिग-चउक्क-चच्चर-च उम्मुह -महापह-पहेसु बहवे अत्यत्थिया कामत्थिया भोगत्थिया लाभत्थिया इड्डिसिया' किब्बिसिया कारोडिया कारभारिया" संखिया चक्किया णंगलिया मुहमंगलिया पूसमाणया बद्धमाणया लंखमंखमाइया ताहिं ओरालाहिं इट्टाहिं कंताहि पियाहिं मणण्णाहिं मणामाहिं सिवाहिं धण्णाहिं मंगल्लाहिं सस्सिरीयाहि हिययगमणिज्जाहिं हिययपल्हायणिज्जाहिं वग्गूहि अणवरयं 'अभिणंदता य अभिथुणंता य" एवं वयासी-जय-जय नंदा ! जय-जय भद्दा ! 'जय-जय नंदा ! ११ भदं ते, अजियं जिणाहि, जियं पालयाहि, जियमझे वसाहि, इंदो विव देवाणं, चंदो विव ताराणं, चमरो
१. सं० पा०--पगिण्हित्ता जाव अट्ठमभत्तं । ८. सं० पा० -सिंघाडग जाव महापह । २. जं० ३११७५-१७७ ।
६. रिड्डिसिया (ख)। ३. जं० ३११७८-१८० ।
१०. x (अ,ब); किट्टिसिया (क,ख,हीवृपा)। ४. आदर्शेष अत्र बहनि विशेषणानि संक्षेपेण ११. कारतारिया (अ); कारवाहिया (प, शाव, लिखितानि सन्ति ।
पुवृपा, हीवृपा, ओ० सू०६८)। ५. करेंति एवं सेसेसुवि पएसु (क,ख,स,हीव,पुर्व)। १२. अणुवरतं (अ,क,ख,प,ब)। ६. जं० ३।७।
१३. क्वचिदनयोः पादयोर्व्यत्ययो दृश्यते (पूर्व)। ७. वतिर (अ,त्रि,ब)।
१४. X (प, शा)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org