________________
तइओ वक्खारो
'४५५ हेमवयचित्ततिणिसकणगणिजुत्तदारुगाणं कालायससुकयणेमिजंतकम्माणं सुसिलिटुवत्तमंडलधुराणं' आइण्णवरतुरगसुसंपउत्ताणं कुसलणरच्छेयसारहिसुसंपग्गहियाणं बत्तीसतोणपरिमंडियाणं सकंकडवडेंसगाणं सचावसरपहरणावरणभरियजुद्धसज्जाणं अट्ठसयं रहाणं पुरओ अहाणपव्वोए सपंट्ठियं । तयणंतरं च णं असि-सत्ति-कुंत-तोमर-सूल-लउल-भिडिमाल-धणुपाणिसज्जं पायत्ताणोयं पुरओ अहाणुपुवीए संपट्ठियं ॥
१७६. तए णं तस्स भरहस्स रण्णो पुरओ महआसा आसधरा', उभओ पासिं णागा णागधरा', पिट्ठओ रहा रहसंगेल्ली अहाणुपुव्वीए संपट्ठिया ॥
१८०. त णं से भरहाहिवे णरिंदे हारोत्थयसुकयरइयवच्छे' 'कुंडलउज्जोइयाणणे मउडदित्तसिरए णरसीहे णरवई परिंदे णरवसभे मरुयरायवसभकप्पे अब्भहियरायतेयलच्छीए दिप्पमाणे पसत्थमंगलसएहिं संथुव्वमाणे जयसद्दकयालोए हत्थिखंधवरगए सकोरंटमल्लदामेणं छत्तेण धरिज्जमाणेणं सेयवरचामराहिं उद्धवमाणीहि-उद्धव्वमाणीहिं जक्खसहस्ससंपरिवुडे वेसमणे चेव धणवई अमरवइसण्णिभाए इड्ढीए पहियकित्ती चक्करयणदेसियमग्गे अणेगरायवरसहस्साणुयायमग्गे •महया उक्कि ट्ठिसीहणायबोलकलकलरवेणं पक्खुभियमहा° समुद्दरवभूयं पिव करेमाणे-करेमाणे सव्विड्डीए सव्वज्जुईए" सव्वबलेणं सव्वसमुदएणं सव्वायरेणं सव्वविभूसाए सव्वविभूईए सव्ववत्थ-पुप्फ-गंधमल्लालंकारविभूसाए सव्वतुरियसद्दसण्णिणाएणं महया इड्डीए जाव मह्या वरतुरियजमगसमगपवाइएणं संख-पणव-पडह-भेरि-झल्लरि-खरमुहि-मुरव-मुइंग-दुंदुहि°णिग्घोसणाइयरवेणं गामागर-णगर-खेड-कब्बड-मडंव - दोणमुह-पट्टणासम-संबाहसहस्समंडियं थिमियमेइणीयं वसुहं अभिजिणमाणे-अभिजिणमाणे अग्गाइं वराई रयणाइं पडिच्छमाणेपडिच्छमाणे तं दिव्वं चक्करयणं अणुगच्छमाण-अणुगच्छमाणे° जोयणंतरियाहि वसहीहिं वसमाणे-वसमाणे जेणेव विणीया रायहाणी तेणेव उवागच्छइ, उवागच्छित्ता विणीयाए रायहाणीए अदूरसामंते दुवालसजोयणायाम णवजोयणविच्छिण्णं वरणगरसरिच्छे विजयखंधावारणिवेसं करेइ, करेत्ता वड्डइरयणं सद्दावेइ, सद्धावेत्ता'° °एवं वयासी-खिप्पामेव भो देवाणुप्पिया! मम आवासं पोसहसालं च करेहि, करेत्ता ममेयमाणत्तियं पच्चप्पिणाहि ॥
१८१. तए णं से वड्डइरयणे भरहेणं रण्णा एवं वृत्ते समाणे हट्टतुटु-चित्तमाणदिए नंदिए पीइमणे परमसोमणस्सिए हरिसवसविसप्पमाणहियए करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कटु एवं सामी ! तहत्ति आणाए विणएणं वयणं पडिसुणेइ, पडिसुणेत्ता १. सुसिलिट्ठचक्कमंडल° (ही)।
६. सं० पा०-अणेगरायवरसहस्साणुयायमग्गे २. आसवरा (पुवृ, हीवृपा); आसधरा जाव समुद्दरव। (पुत्पा )।
७. सं० पा० --- सव्वज्जुईए जाव णिग्घोसणाइयर३. णागवरा (पुवृ, हीवृपा); णागधरा वेणं ।। (पुवृपा)।
८. सं० पा०–मडंब जाव जोयणंतरियाहि । ४. X (ओ० सू०६६)।
६. सं० पा० .....णवजोयणविच्छिण्णं जाव ५. सं० पा०--हारोत्थयसुकयरइयवच्छे जाव खंधावारणिवेसं। अमरवइ ।
१०. सं० पा०-सहावेत्ता जाव पोसहसालं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org