________________
छत्तीसइमं समुग्धायपयं
५४५
गोयमा ! पंच समुग्घाया पण्णत्ता, तं जहा–वेदणासमुग्घाए कसायसमुग्घाए मारणंतियसमुग्घाए वेउव्वियसमुग्घाए तेयासमुग्धाए, णवरं-मणूसाणं सत्तविहे समुग्घाए पण्णत्ते, तं जहा-वेदणासमुग्घाए कसायसमुग्घाए मारणंतियसमुग्घाए वेउव्वियसमुग्घाए तेयासमुग्घाए आहारगसमुग्घाए केवलिसमुग्घाए । एगत्तेणं अतीताइसमुग्घाय-पदं
८. एगमेगस्स णं भंते ! णेरइयस्स केवतिया वेदणासमुग्घाया अतीता ? गोयमा ! अणंता । केवतिया पुरेक्खडा ? गोयमा ! कस्सइ अत्थि कस्सइ णत्थि । जस्सत्थि जहण्णेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जा वा असंखेज्जा वा अणंता वा । एवं असुरकुमारस्स वि, णिरंतरं जाव वेमाणियस्स। एवं जाव तेयगसमुग्घाए। एवं एते पंच चउवीसा दंडगा॥
8.गमेगस्स णं भंते! णेरडयस्स केवतिया आहारगसमग्घाया अतीता? गोयमा ! कस्सइ अत्थि कस्सइ णत्थि । जस्सत्थि जहण्णणं एक्को वा दो वा, उक्कोसेणं तिण्णि । केवतिया पुरेक्खडा ? कस्सइ अत्थि कस्सइ णत्थि । जस्सत्थि जहण्णणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं चत्तारि । एवं णिरंतरं जाव वेमाणियस्स, नवरं
१०. एगमेगस्स णं भंते ! मणूसस्स केवतिया आहारगसमुग्घाया अतीता ? गोयमा ! कस्सइ अत्थि कस्सइ णत्थि । जस्सत्थि जहण्णणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं चत्तारि । केवतिया पुरेक्खडा ? कस्सइ अत्थि कस्सइ णत्थि । जस्सत्थि जहण्णेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं चत्तारि ।।
११. एगमेगस्स णं भंते ! णेरइयस्स केवतिया केवलिसमुग्घया अतीता ? गोयमा ! णत्थि । केवतिया पुरेक्खडा? गोयमा ! कस्सइ अत्थि कस्सइ णत्थि। जस्सत्थि एक्को। एवं जाव वेमाणियस्स, णवरं-मणूसस्स अतीता कस्सइ अत्थि कस्सइ णत्थि। जस्सत्थि एक्को । एवं पुरेक्खडा वि ।।। पुहत्तेणं अतीताइसमुग्घाय-पदं - १२. णेरइयाणं भंते ! केवतिया वेदणासमुग्घाया अतीता ? गोयमा ! अणंता। केवतिया पुरेक्खडा? गोयमा ! अणंता। एवं जाव वेमाणियाणं। एवं जाव तेयगसमग्घाए। एवं एते विपच चउवीसादडगा ॥
१३. णेरइयाणं भंते ! केवतिया आहारगसमुग्घाया अतीता ? गोयमा ! असंखेज्जा। केवतिया पुरेक्खडा ? गोयमा ! असंखेज्जा। एवं जाव वेमाणियाणं, णवरं-वणप्फइकाइयाणं मणूसाण य इमं णाणत्तं
१४. वणप्फइकाइयाणं भंते ! केवतिया आहारगसमुग्घाया अतीता ? गोयमा ! अणंता। मणूसाणं भंते ! केवतिया आहारगसमुग्घाया अतीता ? गोयमा ! सिय संखेज्जा सिय असंखेज्जा। एवं पुरेक्खडा वि ॥
१ सं०पा०-मणसस्स अतीता वि पुरेक्खडा वि जहा रइयस्स पुरेक्खडा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org