________________
३४६
पण्णवणासुसँ
१५. रइयाणं भंते! केवतिया केवलिसमुग्धाया अतीता ? गोयमा ! णत्थि । केवतिया पुरेक्खडा ? गोयमा ! असंखेज्जा । एवं जाव वेमाणियाणं, णवरं - वणफइकाय मणूसेसु इमं णाणत्तं --
१६. वणप्फइकाइयाणं भंते! केवतिया केवलिसमुग्धाया अतीता ? गोयमा ! । केवतिया पुक्खडा ? गोयमा ! अणंता ॥
१७. मणूसाणं भंते ! केवतिया केवलिसमुग्धाया अतीता ? सिय णत्थि । जदि अत्थि जहण्णेणं एक्को वा दो वा तिण्णि वा bafतिया पुक्खडा ? गोयमा ! सिय संखेज्जा सिय असंखेज्जा ।। तब्भाव एव गत्तेणं अतीताइसमुग्धाय-पदं
१८ एगमेगस्स णं भंते ! णेरइयस्स णेरइयत्ते केवतिया वेदणासमुग्घाया अतीता ? गोयमा ! अनंता । केवतिया पुरेक्खडा ? गोयमा ! कस्सइ अत्थि कस्सइ णत्थि । जस्सत्थि जहणणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जा वा असंखेज्जा वा अनंता वा । एवं असुरकुमारत्ते जाव वेमाणियत्ते ॥ १६. एगमेगस्स णं भंते! असुरकुमारस्स णेरइयत्ते केवतिया वेदणासमुग्धाया अतीता ? गोयमा ! अनंता । केवतिया पुरेक्खडा ? गोयमा ! कस्सइ अत्थि कस्सइ णत्थि । जस्सत्थि तस्स सिय संखेज्जा सिय असंखेज्जा सिय अनंता ॥
गोयमा ! सिय अस्थि उक्कोसेणं सतपुहत्तं ।
२०. एगमेगस्स णं भंते ! असुरकुमारस्स असुरकुमारत्ते केवतिया वेदणासमुग्धाया अतीता ? गोयमा ! अनंता । केवतिया पुरेक्खडा ? गोयमा ! कस्सइ अत्थि कस्सइ णत्थि । जस्सत्थि जहण्णेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जा वा असंखेज्जा वा अणंता वा । एवं णागकुमारते वि जाव वेमाणियत्ते । एवं जहा वेदणासमुग्धघाएणं असुरकुमारे णेरइयादिवेमाणियपज्जवसाणेसु भणिए तहा णागकुमारादीया अवसेसेसु सट्टा-पट्ठाणेसु भाणियव्वा जाव वेमाणियस्स वेमाणियत्ते । एवमेते चउव्वीसं चउव्वीसा दंडगा भवंति ॥
२१. एगमेगस्स णं भंते ! णेरइयस्स णेरइयत्ते केवतिया कसायसमुग्धाया अतीता ? गोमा ! अनंता । केवतिया पुरेक्खडा ? गोयमा ! कस्सइ अत्थि कस्सइ णत्थि । जस्सत्थि गुत्तरिया जाव अनंता ॥
२२. एगमेगस्स णं भंते! नेरइयस्स असुरकुमारत्ते केवतिया कसायसमुग्धाया अतीता ? गोयमा ! अनंता । केवतिया पुरेक्खडा ? गोयमा ! कस्सइ अत्थि कस्सइ णत्थि । जस्सत्थि सिय संखेज्जा सिय असंखेज्जा सिय अनंता । एवं जाव णेरइयस्स थणियकुमारते । पुढविकाइयत्ते एगुत्तरियाए णेयव्वं, एवं जाव मणूसत्ते । वाणमंतर जहा असुरकुमारत्ते । जोतिसियत्ते अतीता अणंता, पुरेक्खडा कस्सइ अस्थि कस्सइ णत्थि । जस्सत्थि सिय असंखेज्जा सिय अनंता । एवं वेमाणियत्ते वि सिय असंखेज्जा सिय अनंता ॥
२३. असुरकुमारस्स णेरइयत्ते अतीता अनंता । पुरेक्खडा कस्सइ अत्थि कस्सइ णत्थि । जस्सत्थि सिय संखेज्जा सिय असंखेज्जा सिय अनंता ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org