________________
अट्ठावीसइमं आहारपयं
पढमो उद्देसओ
गाहा
१,२ सच्चित्ताहारट्ठी' ३ केवति ४ किं वा वि ५ सव्वओ चेव । ६ कतिभागं ७ सव्वे खलु, ८ परिणामे चेव बोधव्वे ॥१॥ ६ एगिदिसरीरादी, १० लोमाहारे तहेव ११ मणभक्खी ।
एतेसिं तु' पयाणं, विभावणा होइ कायव्वा ॥२॥ सचित्ताहार-पदं
१.णेरइया णं भंते ! किं सचित्ताहारा अचित्ताहारा मीसाहारा ? गोयमा ! णो सचित्ताहारा, अचित्ताहारा, णो मीसाहारा । एवं असुरकुमारा जाव वेमाणिया ॥
२. ओरालियसरीरी' जाव मणूसा सचित्ताहारा वि अचित्ताहारा वि मीसाहारा वि ॥ नेरइएसु आहारट्टिआइसत्तग-पदं ।
३. णेरइया णं भंते ! आहारट्ठी ? हंता गोयमा ! आहारठ्ठी ॥
४. णेरइयाणं भंते ! केवतिकालस्स आहारठे समुप्पज्जति ? गोयमा ! णेरइयाणं आहारे दुविहे पण्णत्ते, तं जहा-आभोगणिव्वत्तिए य अणाभोगणिव्वत्तिए य । तत्थ णं जेसे अणाभोगणिव्वत्तिए से णं अणु समयमविरहिए आहारट्ठे समुप्पज्जति । तत्थ णं जेसे आभोगणिव्वत्तिए से णं असंखेज्जसमइए अंतोमुहुत्तिए आहारट्टे समुप्पज्जति ॥
५.णेरडया णं भंते ! किमाहारमाहारेंति? गोयमा ! दवओ अणंतपदेसियाई दव्वाइं, खेत्तओ असंखेज्जपदेसोगाढाइं, कालतो अण्णतरठितियाई, भावओ वण्णमंताई गंधमंताई रसमंताई फासमंताई।।
६. जाइं भावओ वण्णमंताई आहारेंति ताई कि एगवण्णाइं आहारति जाव किं पंचवण्णाई आहारेंति ? गोयमा ! ठाणमग्गणं पडुच्च एगवण्णाई पि आहारेति जाव १. सचित्ता (क,ख,घ)।
भिगमे (११३३) पि एवमेव दृश्यते । २. त्थ (क)।
५. अण्णतरकालठितियाइं (क,ग,घ); अणंतर३. ओरालियसरीरा (क,ख,ग)।
कालठितियाई (ख)। ४. एतत्पदं वृत्त्याधारण स्वीकृतम, जीवाजीवा
३१०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org