________________
सत्तावीसइमं कम्मवेयवेयगपयं
१. कति णं भंते ! कम्मपगडीओ पण्णत्ताओ ? गोयमा ! अट्ठ, तं जहा - णाणावर णिज्जं जाव अंतराइयं । एवं णेरइयाणं जाव वेमाणियाणं ।।
२. जीवे णं भंते ! णाणावरणिज्जं कम्मं वेदेमाणे कति कम्मपगडीओ वेदेति ? गोयमा ! सत्तविहवे दए वा अट्ठविहवेदए वा । एवं मणूसे वि । अवसेसा एगत्तेण वि पुहत्तेण विनियमा अविकम्मपगडीओ वेदेंति जाव वैमाणिया ||
३. जीवा णं भंते ! णाणावरणिज्जं कम्मं वेदेमाणा कति कम्मपगडीओ वेदेति ? गोयमा ! सव्वे वि ताव होज्जा अट्ठविहवेदगा १ अहवा अट्ठविहवेदगाय सत्तविहवेदगे य २ अहवा अट्ठविहवेदगा य सत्तविहवेदगाय ३ । एवं मणूसा वि ।।
४. दरिसणावरणिज्जं अंतराइयं च एवं चैव भाणियव्वं ॥
५. वेदणिज्ज आउअ - णाम- गोयाइं वेदेमाणे कति कम्मपगडीओ वेदेति ? गोयमा ! जहा' बंधगवेयगस्स वेदणिज्जं तहा भाणियव्वं ॥
६. जीवे णं भंते ! मोहणिज्जं कम्मं वेदेमाणे कति कम्मपगडीओ वेदेति ? गोयमा ! forमा अट्ठ कम्मपगडीओ वेदेति । एवं णेरइए जाव वेमाणिए । एवं पुहत्तेण वि ॥
१. प० २५४,५ ।
Jain Education International
For Private & Personal Use Only
३०६
www.jainelibrary.org