________________
३००
दो माह अहियं । एवं मणुस्साउअस्स वि ॥
१६६. .सेसं जहा बेइंदियाणं, णवरं - मिच्छत्तवेयणिज्जस्स जहणेणं सागरोवमसतं पलिओवमस्स असंखेज्जइभागेणं ऊणयं, उक्कोसेणं तं चेव पडिपुण्णं बंधंति । [ सेसं जहा इंदिया ] जाव अंतराइयस्स ॥ अण्णी कम्मपयडीणं ठिइबंध-पदं
१६७. असण्णी णं भंते! जीवा पंचेंदिया णाणावरणिज्जस्स कम्मस्स किं बंधंति ? गोयमा ! जहणेणं सागरोवमसहस्सस्स तिण्णि सत्तभागे पलिओवमस्स असंखेज्जइभागेणं ऊए, उक्कोसेणं ते चेव पडिपुणे बंधंति । एवं सो चेव गमो जहा बेइंदियाणं, णवरं - सागरोवमसहस्सेण समं भाणियव्वा जस्स जति भाग त्ति ॥
१६८. मिच्छत्तवेदणिज्जस्स जहणणेणं सागरोवमसहस्सं पलिओवमस्स असंखेज्जइभागेणं ऊणयं, उक्कोसेणं तं चेव पडिपुण्णं ॥
१६६. णेरइयाउअस्स जहणणेणं दस वाससहस्साइं अंतोमुहुत्तमब्भहियाई, उक्कोसेणं पलिओवमस्स असंखेज्जइभागं पुव्वकोडितिभागमब्भहियं बंधति ॥
१७०. एवं तिरिक्खजोणियाउयस्स वि, णवरं जहणणं अंतोमुहुत्तं । एवं मणुस्साउस्सवि । देवा यस्स जहा णेरइयाउयस्स ।।
१७१. असण्णी णं भंते! जीवा पंचेंदिया णिरयगतिणामाए कम्मस्स कि बंधति ? गोयमा ! जहणेणं सागरोवमसहस्सस्स दो सत्तभागे पलिओवमस्स असंखेज्जइभागेणं ऊणए, उक्कोसेणं ते चेव पडिपुणे ॥
१७२. एवं तिरियगतीए वि । मणुयगतिणामाए वि एवं चेव, णवरं जहणेणं सागरोवमसहस्सस्स दिवढं सत्तभागं पलिओवमस्स असंखेज्जइभागेणं ऊणयं, उक्कोसेणं तं चैव पडणं बंधंति । एवं देवगतिणामाए वि, णवरं - जहण्णेणं सागरोवमसहस्सस्स एवं सत्तभागं पलिओ मस्स असंखेज्जइभागेणं ऊणयं, उक्कोसेणं तं चेव पडिपुण्णं ॥
१७३ वेउव्वियसरीरणामाए पुच्छा । गोयमा ! जहण्णेणं सागरोवमसहस्सस्स दो सत्तभागे पओिवमस्स असंखेज्जइभागेणं ऊणए, उक्कोसेणं दो पडिपुणे बंधंति ॥ १७४. सम्मत्त-सम्मामिच्छत्त आहारगसरीरणामाए तित्थगरणामाए य ण किंचि बंधति ॥
पण्णवणासुत्त
१७५. अवसिद्धं जहा बेइंदियाणं, णवरं --- जस्स जत्तिया भागा तस्स ते सागरोवमसहस्सेणं सहभाणियव्वा सव्वेसि आणुपुव्वीए जाव अंतराइयस्स ।। सणी कम्मपयडीणं ठिइबंध-पदं
१७६. सण्णी णं भंते ! जीवा पंचेंदिया णाणावरणिज्जस्स कम्मरस कि बंधति ? गोयमा ! जहणेणं अंतोमुहुत्तं, उक्कोसेणं तीसं सागरोवमकोडाकोडीओ, तिणिय वाससहस्साइं अवाहा, अवाहूणिया कम्मठिती- कम्मणिसेगो ॥
१७७. सण्णी णं भंते ! पंचेंदिया णिद्दापंचगस्स कि बंधंति ? गोयमा ? जहण्णेणं अंतोसागरोवमकोडाकोडीओ, उक्कोसेणं तीसं सागरोवमकोडाकोडीओ; तिष्णि य वास
१. एष पाठ: पुनरावृत्तिरूपोस्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org