SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ २६७ एगवीस इमं ओगाहणसठाणपयं ६१. असुरकुमारभवणवासिदेवपंचेंदियवेउब्वियसरीरे णं भंते ! किंसंठिए पण्णत्ते ? गोयमा ! असुरकुमाराणं देवाणं दुविहे सरीरे पण्णत्ते, तं जहा- भवधारणिज्जे य उत्तरवेउविए य । तत्थ णं जेसे भवधारणिज्जे से णं समचउरंससंठाणसंठिए पण्णत्ते । तत्थ णं जेसे उत्तरवेउव्विए से णं णाणासंठाणसंठिए पण्णत्ते । एवं जाव थणियकुमारदेवपंचेंदियवेउव्वियसरीरे । एवं वाणमंतराण वि, णवरं-ओहिया वाणमंतरा पुच्छिज्जति । एवं जोइसियाण वि ओहियाणं । एवं सोहम्म जाव अच्चुयदेवसरीरे ॥ ६२. गेवेज्जगकप्पातीयवेमाणियदेवपंचेंदियवेउव्वियसरीरे णं भंते ! किसंठिए पण्णत्ते ? गोयमा ! गेवेज्जगदेवाणं एगे भवधारणिज्जे सरीरए । से णं समचउरंसंठाणसंठिए पण्णत्ते । एवं अणुत्तरोववातियाण वि ॥ वेउब्वियसरीरे पमाण-पदं ६३. वेउब्वियसरीरस्स णं भंते ! केमहालिया सरीरोगाहणा पण्णत्ता ? गोयमा ! जहण्णणं अंगुलस्स असंखेज्जइभाग, उक्कोसेणं सातिरेगं जोयणसतसहस्सं ।। ६४. वाउक्काइयएगिदियवेउव्वियसरीरस्स णं भंते ! केमहालिया सरीरोगाहणा पण्णत्ता ? गोयमा ! जहण्णणं अंगुलस्स असंखेज्जइभागं, उक्कोसेण वि अंगुलस्स असंखेज्जइभागं ॥ ६५. णेरइयपंचेंदियवेउव्वियसरीरस्स णं भंते ! केमहालिया सरीरोगाहणा पण्णत्ता? गोयमा ! दुविहा पण्णत्ता, तं जहा-भवधारणिज्जा य उत्तरवेउव्विया य । तत्थ णं जासा' भवधारणिज्जा सा जहण्णणं अंगलस्स असंखेज्जइभाग, उक्कोसेणं पंचधणसयाई। तत्थ णं जासा उत्तरवे रविवया सा जहण्णेणं अंगुलस्स संखेज्जइभाग, उक्कोसेणं धणुसहस्सं ।। ६६. रयणप्पभापुढविणे रइयाणं भंते ! केमहालिया सरीरोगाहणा पण्णत्ता? गोयमा! दुविहा पण्णत्ता, तं जहा-भवधारणिज्जा य उत्तरवेउव्विया य । तत्थ णं जासा भवधारणिज्जा सा जहण्णेणं अंगुलस्स असंखेज्जइभाग, उक्कोसेणं सत्त धणई तिण्णि रयणीओ छच्च अंगुलाइं । तत्थ णं जासा उत्तरवेउव्विया सा जहण्णेणं अंगुलस्स संखेज्जइभागं, उक्कोसेणं पण्णरस धणूइं अड्डाइज्जाओ रयणीओ॥ ६७. सक्करप्पभाए पूच्छा। गोयमा ! जाव तत्थ णं जासा भवधारणिज्जा सा जहण्णण अंगूलस्स असंखेज्जइभाग, उक्कोसेणं पण्णरस धणई अड्डाइज्जाओ रयणीओ। तत्थ णं जासा उत्तरवे उब्विया सा जहणणं अंगूलस्स संखेज्जइभाग, उक्कोसेणं एक्कतीसं धणूई एक्का य रयणी। वालुयप्पभाए भवधारणिज्जा एक्कतीसं धणूई एक्का य रयणी, उत्तरवे उब्विया बावढि धणूइं दोण्णि य रयणीओ। पंकप्पभाए भवधारणिज्जा बावट्टि धणूइं दोण्णि य रयणीओ, उत्तरवेउव्विया पणुवीसं धणुसतं । धूमप्पभाए भवधारणिज्जा पणुवीसं धणुसतं, उत्तरवेउव्विया अड्डाइज्जाइं धणुसताई। तमाए भवधारणिज्जा अड्डाइज्जाइंधणुसताई, उत्तरवे उव्विया पंच धणुसताई। अहेसत्तमाए भवधारणिज्जा पंच धणुसताई, उत्तरवेउव्विया धणुसहस्सं। एयं उक्कोसेणं। जहणणं भवधारणिज्जा अंगुलस्स असंखेज्जइभाग, उत्तरवेउव्विया अंगुलस्स संखेज्जइभागं ।। १. जेसे (ख)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003555
Book TitleUvangsuttani Part 05
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages1178
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy