________________
वीसइमं अंत किरियापयं
वासुदेव-पदं
५६. एवं वासुदेवत्तं दोहितो पुढवीहितो वेमाणिएहितो य अणुत्तरोववातियवज्जेहितो, सेसेसु णो इणट्ठे समट्ठे ॥
मंडलिय-पदं
५७. मंडलियत्तं अहेसत्तमा तेउ वाउवज्जेहितो ॥
रयण-पदं
५८. सेणावइरयणत्तं गाहावइरयणत्तं वड्ढइरयणत्तं पुरोहियरयणत्तं इत्थिरयणत्तं च एवं चेव, णवरं - अणुत्तरोववाइयवज्जेहितो |
५६. आसरयणत्तं हत्थिरयणत्तं च रयणप्पभाओ णिरंतरं जाव सहस्सारो अत्येगइए भेज्जा, अत्थेगइए णो लभेज्जा ॥
६०. चक्करयणत्तं 'छत्तरयणत्तं चम्मरयणत्तं" दंडरयणत्तं असिरयणत्तं मणिरयणत्तं कागणिरणत्तं एतेसि णं असुरकुमारेहिंतो आरद्धं निरंतरं जाव ईसाणे हितो उववातो, सेसेहितो णो इणट्ठे समट्ठे ॥ देवववाय-पदं
६१. अह भंते ! असंजयभवियदव्वदेवाणं अविराहियसंजमाणं विराहियसंजमाणं अविराहियसंजमासंजमाणं विराहियसंजमासंजमाणं असण्णीणं तावसाणं कंदप्पियाणं चरगपरिव्वायगाणं किब्बिसियाणं तेरिच्छियाणं आजीवियाणं आभिओगियाणं सलिंगीणं दंसणवावण्णगाणं' देवलोगेसु उववज्जमाणाणं कस्स कहि उववाओ पण्णत्तो ? गोयमा ! अस्संजयभवियदव्वदेवाणं जहणणं भवणवासीसु उक्कोसेणं उवरिमगेवेज्जगेसु । अविराहियसंजमाणं जहण्णेणं सोहम्मे कप्पे, उक्कोसेणं सव्वट्टसिद्धे । विराहियसंजमाणं जहणेणं भवणवासीसु, उक्कोसेणं सोहम्मे कप्पे । अविराहियसंजमासंजमाणं जहणणेणं सोहम्मे कप्पे, उक्कोसेणं अच्चुए कप्पे । विराहियसंजमा संजमाणं जहण्णेणं भवणवासीसु, उक्कोसेणं जोइसिए । असण्णीणं जहणणं भवणवासीसु, उक्कोसेणं वाणमंतरेसु' । तावसाणं जहणणं भवणवासीसु, उक्कोसेणं जोइसिएसु । कंदप्पियाणं जहण्णेणं भवणवासी, उक्कोसेणं सोहम्मे कप्पे । चरग-परिव्वायगाणं जहणेणं भवणवासीसु, उक्कोसेणं बंभलोए
१. चम्मरयणत्तं छत्तरयणत्तं ( क ) ।
२. तेरच्छियाणं (ख)।
३. दंसणवावण्णाणं (ख); दंसणवावगाणं - एतेसि णं ( भ० १।११३) । ४. सव्वसिद्धे विमाणे ( भ० १।११३) । ५. अतो भगवत्यां (१।११३ ) रचनाभेदो दृश्यते - अवसेसा सव्वे जहणणं भवणवासीसु उक्को सेणं वोच्छामि -- तावसाणं जोतिसिएसु, कंदप्पियाणं सोहम्मे कप्पे, चरग-परिव्वातगाणं बंभलो कप्पे, किब्बिसियाणं लंतगे कप्पे,
२५७
Jain Education International
तेरिच्छियाणं सहस्सारे कप्पे, आजीवियाणं अच्चुए कप्पे, अभिओगियाणं अच्चुए कप्पे, सलिंगीणं दंसणवावन्नगाणं उवरिमगेविज्जएसु । 'अवसेसा सव्वे जहणणेणं भवणवासीसु' इति नियमानुसारेण किल्विषिकाणामपि जघन्येन भवनवासिषु उपपातो भवति, किन्तु प्रस्तुतसूत्रे 'किब्बिसियाणं जहणेणं सोहम्मे कप्पे' इति पाठोस्ति तेनास्य कथं संगतिः स्यादिति चिन्त्यमस्ति । अथवा स्याद् वाचनाभेदः ।
For Private & Personal Use Only
www.jainelibrary.org