________________
पनरसमं इंदियपयं
१६५
.
.
.
जन Tm
उववण्णगा य अमाइ सम्म द्दिट्ठिउववण्णगा य । तत्थ णं जेते माइमिच्छद्दिट्ठिउववन्नगा ते णं न याणंति न पासंति आहारैति । तत्थ णं जेते अमाइसम्मद्दिटिउववन्नगा ते दुविहा पण्णत्ता, तं जहा-अणंतरोववण्णगा य परंपरोववण्णगा य । तत्थ णं जेते अणंतरोववण्णगा ते णं ण याणंति ण पासंति आहारेति । तत्थ णं जेते परंपरोववण्णगा ते दुविहा पण्णत्ता, तं जहापज्जत्तगाय अपज्जत्तगा य । तत्थ णं जेते अपज्जत्तगा ते णं ण याणंति ण पासंति आहारेति । तत्थ णं जेते पज्जत्तगा ते दुविहा पण्णत्ता, तं जहा- उवउत्ता य अणुवउत्ता य। तत्थ णं
उत्ता ते णं ण याणंति ण पासंति आहारति । तत्थ णं जेते उवउत्ता ते णं जाणंति पासंति आहारेति । से एणटेणं गोयमा ! एवं वुच्चति--अत्थेगइया जाणंति' •पासंति आहारेंति, अत्थेगइया ण जाणंति ण पासंति आहारैति ।। अहायाइदारसत्तगे पडिबिंबपेहा-पदं
५०. अदाए णं भंते ! पेहमाणे' मणूसे किं अहायं पेहति' ? अत्ताणं' पेहति ? पलिभागं पेहति ? गोयमा ! नो अद्दायं पेहति णो अत्ताणं पहति, पलिभागं पेहति । एवं एतेणं अभिलावेणं असिं मणि उडुपाणं' तेल्लं फाणियं वसं ॥ कंबलफुसणा-पदं
५१. कंवलसाडए णं भंते ! आवेढिय-परिवेढिए समाणे जावतियं ओवासंतरं फुसित्ता णं चिट्टति, विरल्लिए वि य णं समाणे तावतियं चेव ओवासंतरं फुसित्ता णं चिद्रति ? हंता! गोयमा ! कंबलसाडए णं आवेढिय-परिवेढिए समाणे जावतियं •ओवासंतरं फुसित्ता णं चिट्ठति, विरल्लिए वि य णं समाणे तावतियं चेव ओवासंतरं फुसित्ता णं चिट्ठति ॥ थणादारे भोगाहणा-पदं
५२. थूणा णं भंते ! उड्ढं ऊसिया समाणी जावतियं खेत्तं ओगाहित्ता णं चिति, तिरियं पि य णं आयता समाणी तावतियं चेव खेत्तं ओगाहित्ता णं चिट्ठति ? हंता गोयमा ! थूणा णं उड्ड ऊसिया१ ११ समाणी जावतियं खेत्तं ओगाहित्ता णं चिट्ठति, तिरियं पि य णं आयता समाणी तावतियं चेव खेत्तं ओगाहित्ता णं चिट्ठति । थिग्गलदारे फुड-पदं
५३. आगासथिग्गले" णं भंते ! किणा" फुडे ? कइहिं वा काएहिं फुडे-किं धम्मत्थिकाएणं फुडे ? किं धम्मत्थिकायस्स देसेणं फुडे ? धम्मत्थिकायस्स पदेसेहिं फुडे ? एवं अधम्मत्थिकाएणं आगासत्थिकाएणं ? एएणं भेदेणं जाव किं पुढविकाइएणं फुडे जाव
१. सं० पा०-जाणंति जाव अत्थेगइया । २. ४ (ख,घ)। ३. पेहेमाणे (ग)। ४. पेहेति (ग)। ५. अद्दाणं (ख)। ६. अप्पाणं (ख,ग,घ)। ७. दुद्धं गाणं (क,ख,घ); दुद्धं फाणि (ग)।
८. °साडे (क,ख)। ६. सं० पा०-जावतियं तं चेव । १०. उसासिया (ख)। ११. ऊसासिया (ख); ऊस इया (घ)। १२. संपा०—तं चेव जाव चिट्ठति । १३. °थिग्गिले (ख)। १४. किणे (ख) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org