________________
बिइयं ठाणपयं
६१
तारारूवाणं बहूइं जोयणसताइं बहूइं जोयणसहस्साइं जाव' उप्पइत्ता, एत्थ णं ईसाणे णाम कप्पे पण्णत्ते - पाईण-पडीणायते उदीण - दाहिणविच्छिष्णे एवं जहा सोहम्मे जाव' पडिवे । तत्थ णं ईसाणगदेवाणं अट्ठावीसं विमाणावाससतसहस्सा हवंतीति मक्खातं । ते णं विमाणा सव्वरयणामया जाव पडिख्वा । तेसि णं बहुमज्झदेसभाए पंच वडेंसगा पण्णत्ता, तं जहा - अंकवडेंसए फलिहवडेंसए रतणवडेंसए जातरूववडेंसए मज्झे यत्थ' ईसाणवडेंसए । ते णं वडेंसया सव्वरयणामया जाव' पडिरूवा. एत्थ णं ईसाणाणं देवाणं पज्जत्तापज्जत्ताणं ठाणा पण्णत्ता । तिसु वि लोगस्स असंखेज्जतिभागे । सेसं जहा सोहम्मग देवाणं जाव विहरति । ईसाणे यत्थ देविंदे देवराया परिवसति-सूलपाणी वसभवाहणे उत्तरढलोगाधिवती अट्ठावीस विमाणावाससतसहस्साधिवती अरयंबरवत्थधरे सेसं जहा सक्कस्स जाव' पभासेमाणे । से णं तत्थ अट्ठावीसाए विमाणावाससतसहस्साणं असीतीए सामाणियसाहस्सीणं तात्तीसार तावत्तसगाणं चउन्हं लोगपालाणं अट्टहं अग्गमहिसीणं सपरिवाराणं तिन्हं परिमाणं सत्तण्हं अणियाणं सत्तण्हं अणियाधिवतीणं चउन्हं असीतीणं आयरक्खदेवसाहस्सीणं अण्णेसि च बहूणं ईसाणकप्पवासीणं वेमाणियाणं देवाण य देवीण य आहेवच्चं पोरेवच्च कुव्वमाणे जाव' विहरति ।।
५२. कहिणं भंते ! सणकुमारदेवाणं पज्जत्तापज्जत्ताणं ठाणा पण्णत्ता ? कहिणं भंते! सणकुमारदेवा परिवसंति ? गोयमा ! सोहम्मस्स कप्पस्स उप्पि सर्पक्खि सपतिदिसि 'बहूइं जोयणाई" बहूइं जोयणसताइं बहूइं जोयणसहस्साइं बहूई जोयणसतसहस्साई agita जोकोडीओ बहुगीओ जोयणकोडाकोडीओ उड्ढं दूरं उप्पइत्ता, एत्थ णं सणंकुमारे णामं कप्पे पाईण-पडीणायते उदीण - दाहिणविच्छिणे जहा सोहम्मे जाव' पडिरूवे, एत्थ णं णकुमाराणं देवाणं वारस विमाणावाससतसहस्सा भवतीति मक्खातं । ते णं विमाणा सव्वरयणामया जाव" पडिरूवा । तेसि णं विमाणाणं वहुमज्झदेसभागे पंच वडेंसगा पण्णत्ता, तं जहा - असोगवडेंसए सत्तिवण्णवडेंसए चंपगवडेंसए चूयवडेंसए मज्झे यत्थ सणकुमारवडेंसए । ते णं वडेंसया सव्वरयणामया अच्छा जाव पडिवा, एत्थ णं सणंकुमारदेवाणं पज्जत्तापज्जत्ताणं ठाणा पण्णत्ता । तिसु वि लोगस्स असंखेज्जइभागे । तत्थ णं बहवे सणकुमारा देवा परिवसंति-महिड्डिया जाव" पभासेमाणा विहरंति, णवरंअग्गमहिसीओ णत्थि ।
सणंकुमारे यत्थ देविंदे देवराया परिवसति - अरयंबरवत्थधरे सेसं जहा " सक्कस्स । से तत्थ बारसहं विमाणावाससतसहस्साणं बावत्तरीए सामाणियसाहस्सीणं सेसं जहा सक्क्स्स अग्ग महिसीवज्जं, णवरं - चउन्हं बावत्तरीणं आयरक्खदेवसाहस्सीणं जाव विहरइ ॥
१२. प० २।५० ।
३. एत्थ (पु) ।
४. प० २।४६
५. प० २।५० ।
६. प० २।४६ ।
७. सणकुमारा देवा ( ग घ ) ।
Jain Education International
८. 'बहूई जोयणाई' इति पाठ: सनत्कुमारमाहेन्द्रब्रह्मलोकालापकेषु एव दृश्यते ।
६. प० २।५० ।
१०,११. प० २।४६ ।
१२. प० २।५० ।
For Private & Personal Use Only
www.jainelibrary.org