________________
पण्णवणासुत्तं साणं आयरक्खदेवसाहस्सीणं अण्णेसि च बहणं वेमाणियाणं देवाणं देवीण य आहेवच्चं पोरेवच्चं सामित्तं भट्टित्तं महत्तरगत्तं आणाईसरसेणावच्चं कारेमाणा पालेमाणा महताहतनट्ट-गीय-वाइततंती-तल-ताल-तुडित-घणमुइंगपडुप्पवा इतरवेणं दिव्वाइं भोगभोगाई भंजमाणा विहरंति ॥
५०. कहिणं भंते ! सोहम्मगदेवाणं पज्जत्तापज्जत्ताणं ठाणा पण्णत्ता ? कहि णं भंते ! सोहम्मगदेवा परिवसंति ? गोयमा ! जंबुद्दीवे दीवे मंदरस्स पव्वतस्स दाहिणणं इमीसे रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ उड्ढं चंदिम-सूरिय-गहनक्खत्ततारारूवाणं बहइं जोयणसताणि बहइं जोयणसहस्साइं बहइं जोयणसतसहस्साई बहुगीओ जोयणकोडीओ वहुगीओ जोयणकोडाकोडीओ उड्ढं दूरं उप्पइत्ता, एत्थ णं सोहम्मे णामं कप्पे पण्णत्ते-पाईण-पडीणायते उदीण-दाहिणवित्थिण्णे अद्धचंदसंठाणसंठिते अच्चिमालिभासरासिवण्णाभे असंखेज्जाओ जोयणकोडीओ असंखेज्जाओ जोयणकोडाकोडीओ आयाम-विक्खंभेणं, असंखेज्जाओ जोयणकोडाकोडीओ परिक्खेवेणं, सव्वरयणामए अच्छे जाव' पडिरूवे । तत्थ णं सोहम्मगदेवाणं बत्तीसं विमाणावाससतसहस्सा हवंतीति मक्खातं । ते णं विमाणा सव्वरयणामया अच्छा जाव पडिरूवा। तेसि णं विमाणाणं बहुमज्झदेसभागे पच वडसया पण्णत्ता,त जहा-असोगवडसए सोत्तवण्णवडंसए'चपगवडसए चयवडसए मज्झ यत्थ सोहम्मवडेंसए । ते णं वडेंसया सव्वरयणामया अच्छा जाव पडिरूवा, एत्थ णं सोहम्मगदेवाणं पज्जत्तापज्जत्ताणं ठाणा पण्णत्ता । तिसु वि लोगस्स असंखेज्जइभागे । तत्थ णं बहवे सोहम्मगदेवा परिवसंति-महिड्डीया जाव' पभासेमाणा। ते णं तत्थ साणं-साणं विमाणावाससतसहस्साणं साणं-साणं सामाणियसाहस्सीणं एवं जहेव ओहियाणं तहेव एतेसि पि भाणितव्वं जाव आयरक्खदेवसाहस्सीणं अण्णेसि च बहूणं सोहम्मगकप्पवासीणं वेमाणियाणं देवाण य देवीण य आहेवच्चं पोरेवच्चं जाव' विहरंति। सक्के यत्थ देविदे देवराया परिवसति, वज्जपाणी पुरंदरे सतक्कतू सहस्सक्खे मघवं पागसासणे दाहिणड्डलोगाधिवती बत्तीसविमाणावाससतसहस्साधिवती एरावणवाहणे सुरिंदे अरयंवरवत्थधरे आलइयमाल-मउडे णवहेमचारुचित्तचंचलकुंडल विलिहिज्जमाणगंडे महिड्डिए जाव पभासेमाणे। से णं तत्थ बत्तीसाए विमाणावाससतसहस्साणं चउरासीए सामाणियसाहस्सीणं तायत्तीसाए तावत्तीसगाणं चउण्हं लोगपालाणं अट्ठण्हं अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अणियाणं सत्तण्हं अणियाधिवतीणं चउण्हं चउरासीईणं आयरक्खदेवसाहस्सीणं अण्णेसिं च बहूणं सोहम्मगकप्पवासीणं वेमाणियाणं देवाण य देवीण य आहेवच्चं पोरेवच्चं कुव्वमाणे जाव विहरइ ॥
५१. कहिणं भंते ! ईसाणगदेवाणं पज्जत्तापज्जत्ताणं ठाणा पण्णत्ता ? कहि णं भंते! ईसाणगदेवा परिवसंति ? गोयमा ! जंबुद्दीवे दीवे मंदरस्स पव्वतस्स उत्तरेणं इमीसे रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ उड्ढं चंदिम-सूरिय-गह-णक्खत्त१. प० २१४६ ।
६. ३३ सूत्रे 'कुव्वमाणे' इतिपदानन्तरं जाव' इति २. सत्तवण्ण° (ग,घ)।
पदं नास्ति । ३,४,५. प० २।४६।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org