________________
५२
पण्णवणासुत्तं तायत्तीसाए तावत्तीसगाणं चउण्हं लोगपालाणं पंचण्हं अग्गम हिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अणियाणं सत्तण्हं अणियाधिवतीणं चउण्ह य सट्ठीणं आयरक्खदेवसाहस्सीणं अण्णेसिं च बहूणं उत्तरिल्लाणं असुरकुमाराणं देवाण य देवीण य आहेवच्चं पोरवच्चं कुव्वमाणे विहरति ॥
३४. कहि णं भंते ! णागकुमाराणं देवाणं पज्जत्तापज्जत्ताणं ठाणा पण्णत्ता ? कहि णं भंते ! णागकुमारा देवा परिवसंति ? गोयमा ! इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सवाहल्लाए उरि एगं जोयणसहस्सं ओगाहित्ता हेट्टा वेगं जोयणसहस्सं वज्जित्ता' मज्झे अट्ठहत्तरे जोयणसयसहस्से, एत्थ णं णागकुमाराणं देवाणं पज्जत्तापज्जत्ताणं चुलसीइ भवणावाससयसहस्सा हवंतीति मक्खातं । ते णं भवणा बाहिं वट्टा अंतो चउरंसा जाव' पडिरूवा । तत्थ णं णागकुमाराणं देवाणं पज्जत्तापज्जत्ताणं ठाणा पण्णत्ता। तिसु वि लोगस्स असंखेज्जइभागे । तत्थ णं बहवे णागकुमारा देवा परिवसंति-महिड्ढीया महाजुतीया, सेसं जहा ओहियाणं जाव' विहरंति । धरण-भूयाणंदा एत्थ दुवे णागकुमारिंदा णागकुमाररायाणो परिवसंति-महिड्ढीया, सेसं जहा ओहियाणं जाव' विहरंति ॥
३५. कहि णं भंते ! दाहिणिल्लाणं णागकुमाराणं देवाणं पज्जत्तापज्जत्ताणं ठाणा पण्णत्ता ? कहि णं भंते ! दाहिणिल्ला णागकुमारा देवा परिवसंति ? गोयमा ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरि एगं जोयणसहस्सं ओगाहेत्ता हेट्ठा वेगं जोयणसहस्सं वज्जेत्ता मज्झे अट्टहत्तरे जोयणसयसहस्से, एत्थ णं दाहिणिल्लाणं णागकुमाराणं देवाणं चोयालीसं भवणावाससयसहस्सा भवंतीति मक्खातं। ते णं भवणा बाहिं वट्टा अंतो चउरंसा जाव' पडिरूवा । एत्थ णं दाहिणिल्लाणं णागकुमाराणं देवाणं पज्जत्तापज्जत्ताणं ठाणा पण्णत्ता। तिसु वि लोगस्स असंखेज्जइभागे । एत्थ णं बहवे दाहिणिल्ला नागकुमारा देवा परिवसंति -महिड्ढीया जाव' विहरंति । धरणे यत्थ' णागकुमारिदे णागकुमारराया परिवसति-महिड्ढीए जाव" पभासेमाणे । से णं तत्थ चोयालीसाए भवणावाससयसहस्साणं छण्हं सामाणियसाहस्सीणं तायत्तीसाए तावत्तीसगाणं चउण्हं लोगपालाणं पंचण्डं अग्गम हिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्डं अणियाणं सत्तण्डं अणियाधिवतीणं चउव्वीसाए आयरक्खदेवसाहस्सीणं अण्णे सिं च बहूर्ण दाहिणिल्लाणं णागकुमाराणं देवाण य देवीण य आहेवच्चं पोरेवच्चं कुव्वमाणे विहरति ॥
१. पूर्वालापकेषु कारेमाणे इति पदमस्ति, अत्र च उत्तरवत्तिसंग्रहगाथाभ्योऽवसेयम् । 'कुब्वमाणे' इति पदमस्ति यथा सामित्तं ५.५० २।३०।
इत्यादि पदानां सूचकं जाव पदमपि नास्ति। ६.प० २।३०। २. वज्जिऊण (क,घ,पु)।
७,८. प० २।३०। ३. प० २।३०।
६. एत्थ (घ)। ४. एषां वर्णादिरूपणमत्र नहि दृश्यते । तत् १०. प० २।३० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org