________________
बिइयं ठापपयं
सीणं साणं-साणं परिसाणं साणं-साणं अणियाणं साणं-साणं अणियाधिवतीणं साणं-साणं आतरक्खदेवसाहस्सीणं अण्णेसिं च बहणं भवणवासीणं देवाण य देवीण य आहेवच्चं पोरेवच्चं सामित्तं भट्टित्तं महत्तरगत्तं आणाईसरसेणावच्चं कारेमाणा पालेमाणा महताहतनट्ट-गीत-वाइत-तंती-तल-ताल-तुडित-घण-मुइंगपडु-प्पवाइतरवेणं दिव्वाइं भोगभोगाई भुंजमाणा विहरंति ॥
३२. कहि णं भंते ! दाहिणिल्लाणं असुरकुमाराणं देवाणं पज्जत्तापज्जत्ताणं ठाणा पण्णत्ता ? कहि णं भंते ! दाहिणिल्ला असुरकुमारा देवा परिवसंति ? गोयमा ! जंबुद्दीवे दीवे मंदरस्स पव्वतस्स दाहिणणं इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसतसहस्सबाहल्लाए उवरि एगं जोयणसहस्सं ओगाहित्ता हेट्ठा वेगं जोयणसहस्सं वज्जित्ता मज्झे अट्ठहत्तरे जोयणसतसहस्से, एत्थ णं दाहिणिल्लाणं असुरकुमाराणं देवाणं चोत्तीसं भवणावाससतसहस्सा भवंतीति मक्खातं । ते णं भवणा वाहिं वट्टा अंतो चउरंसा, सो च्चेव वण्णओ जाव' पडिरूवा । एत्थ णं दाहिणिल्लाणं असुरकुमाराणं देवाणं पज्जत्तापज्जत्ताणं ठाणा पण्णत्ता । तिसु वि लोगस्स असंखेज्जइभागे । तत्थ णं बहवे दाहिणिल्ला असुरकुमारा देवा य देवीओ य परिवसंति-काला लोहियक्खबिंबोट्ठा तहेव जाव' भुंजमाणा विहरंति । एतेसि णं तहेव' तावत्तीसगलोगपाला भवंति । एवं सव्वत्थ भाणितव्वं भवणवासीणं । चमरे अत्थ असुरकुमारिदे असुरकुमारराया परिवसति-काले महानीलसरिसे जाव' पभासेमाणे । से णं तत्थ चोत्तीसाए भवणावाससतसहस्साणं चउसट्ठीए सामाणियसाहस्सीणं तायत्तीसाए" तावत्तीसाणं चउण्डं लोगपालाणं पंचण्हं अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अणियाणं सत्तण्हं अणियाधिवतीणं चउण्ह य चउसट्ठीणं आयरक्खदेवसाहस्सीणं अण्णेसिं च बहूणं दाहिणिल्लाणं देवाणं देवीण य आहेवच्चं पोरेवच्चं जाव विहरति ।।
३३. कहि णं भंते ! उत्तरिल्लाणं असुरकुमाराणं देवाणं पज्जत्तापज्जत्ताणं ठाणा पण्णत्ता ? कहि णं भंते ! उत्तरिल्ला असुरकुमारा देवा परिवसंति ? गोयमा ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरेणं इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरि एगं जोयणसहस्सं ओगाहेत्ता हेट्ठा वेगं जोयणसहस्सं वज्जेत्ता मज्झे अट्ठहत्तरे जोयणसतसहस्से, एत्थ णं उत्तरिल्लाणं असुरकुमाराणं देवाणं तीसं भवणावाससतसहस्सा भवंतीति मक्खातं । ते णं भवणा बाहिं वद्रा अंतो चउरंसा, सेसं जहा दाहिणिल्लाणं जाव' विहरंति। बलि यत्थ वइरोयणिंदे वइरोयणराया परिवसति-काले महानीलसरिसे जाव' पभासेमाणे । से णं तत्थ तीसाए भवणावाससयसहस्साणं सट्ठीए सामाणियसाहस्सीणं
१.प० २।३१ । २. प० २।३१। ३. ४ (ख)। ४. प० २।३१। ५. तावत्तीसाए (क,ख,घ,पु)।
६. प० २।३० । ७. प० २१३२ । ८. एत्थ (ख,ग,घ)। ६. प० २।३१।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org