________________
पढम पण्णवणापयं
२७
से तं दव्वीकरा॥
७१. से किं तं मउलिणो ? मउलिणो अणेगविहा पण्णत्ता, तं जहा-दिव्वा' गोणसा कसाहिया वइउला चित्तलिणो मंडलिणो मालिणो अही अहिसलागा पडागा'। जे यावण्णे तहप्पगारा । से तं मउलिणो । से तं अही॥
७२. से किं तं अयगरा? अयगरा एगागारा पण्णत्ता, से तं अयगरा ॥ ७३. 'से कि तं आसालिया? आसालिया एगागारा पण्णत्ता ।।
७४. कहि णं भंते ! आसालिया सम्मुच्छति" ? गोयमा ! अंतोमणुस्सखित्ते अड्ढाइज्जेसु दीवेसु, निव्वाघाएणं पण्णरससु कम्मभूमीसु, वाघातं पडुच्च पंचसु महाविदेहेसु, चक्कवट्टिखंधावारेसु वासुदेवखंधावारेसु बलदेवखंधावारेसु मंडलियखंधावारेसु महामंडलियखंधावारेसु गामनिवेसेसु नगरनिवेसेसु निगमणिवेसेसु खेडनिवेसेसु कब्बडनिवेसेसु मडंबनिवेसेसु दोणमुहनिवेसेसु पट्टणनिवेसेसु आगरनिवेसेसु आसमनिवेसेसु संवाहनिवेसेसु रायहाणीनिवेसेसु एतेसि णं चेव विणासेसु एत्थ णं आसालिया सम्मुच्छति, जहण्णेणं अंगुलस्स असंखेज्जइभागमेत्तीए ओगाहणाए उक्कोसेणं बारसजोयणाई, तयणुरूवं च णं विक्खंभबाहल्लेणं भूमि दालित्ताणं समुद्रुति अस्सण्णी मिच्छद्दिट्ठी अण्णाणी अंतोमुहत्तद्धाउया चेव कालं करेइ। से तं आसालिया ॥
७५ से कि तं महोरगा ? महोरगा अणेगविहा पण्णत्ता, तं जहा--अत्थेगइया अंगुलं पि अंगुलपुहत्तिया वि वियत्थि पि वियत्थिपुहत्तिया वि रयणि पि रयणिपुहत्तिया वि कुच्छि पि कुच्छिपुहत्तिया वि धणुं पि धणुपुहत्तिया वि गाउयं पि गाउयपुहत्तिया वि जोयणं पि जोयणपूहत्तिया वि जोयणसतं पि जोयणसतपहत्तिया वि जोयणसहस्सं पि । ते णं थले जाता जले विचरंति थले विचरंति। ते णत्थि इहं, बाहिरएसू दीव-समूहा हवंति । जे यावण्णे तहप्पगारा। से तं महोरगा । ते समासतो दुविहा पण्णत्ता, तं जहा१. दिव्वागा (क ग,घ)।
यदेव ग्रन्थान्तरेषु आसालिगाप्रतिपादक २. कसाहीया (क,घ,पु)।
गौतमप्रश्नभगवन्निर्वचनरूपं सूत्रमस्ति ३. वासपडागा (ग)।
तदेवागमबहुमानतः पठति-'कहि णं भंते ४. से कि तं आसालिया ? कहि णं भंते ! इत्यादि (मव)।
आसालिया सम्मुच्छति ? (क,ग,घ,पु); 'ख' ५. मलयगिरिवृत्ती 'चक्क वट्टिखंधावारेसु' इत्यत प्रति मुक्त्वा अन्येषु आदर्शेषु मलयगिरिवृता- आरभ्य 'रायहाणीनिवेसेसु' इत्यन्तानां पदावपि एष पाठ: अपूर्णो दश्यते । जीवाजीवा- नामनन्तरं 'वा' शब्दो व्याख्यातोस्ति-वा भिगमस्य तृतीयप्रतिपत्तौ, २१३ सूत्रे शब्द: सर्वत्रापि विकल्पार्थो द्रष्टव्यः । सम्मूच्छिममनुष्याणां एकाकारत्वं प्रतिपादित- ६. मलयगिरिवृत्तौ एतत्पदं नास्ति व्याख्यातम् । मस्ति, तेन 'ख' प्रतिगतपाठस्य पुष्टिर्जायते। ७. तदेव ग्रन्थान्तरगतं सूत्रं पठित्वा सूत्रकृद् द्रष्टव्यमस्यैव पदस्य ८३ सूत्रस्य पादटिप्पणम्। उपसंहारमाह- से तं आसालिया' (म) । मलयगिरिणा एवं विवतमस्ति-से कि तं ८. जोयणसहस्सिया (क,ग)। आसालिया' अथ का सा आसालिया ? एवं ६. चरंति जले जाता जले वि चरंति (ख,ग)। शिष्येण प्रश्ने कृते सति भगवान आर्यश्यामो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org