SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ समोसरण-पयरणं चंपानयरी-वण्णग-पदं १. तेणं कालेणं तेणं समएणं चंपा नाम नयरी होत्था-रिद्ध-स्थिमिय'-समिद्धा 'पमुइय-जणजाणवया आइण्ण-जण-मणूसा' हल-सयसहस्स-संकिट्ठ- विकिट्ठ-लट्ठपण्णत्त'-सेउसीमा कुक्कुड-संडेय-गाम-पउरा 'उच्छु-जव-सालिकलिया" गो-महिस-गवेलगप्पभूया' 'आयारवंत -चेइय-जुवइविविहसण्णिविट्ठबहुला" उक्कोडिय-गायगंठिभेयरभड"-तक्कर-खंडरक्खरहिया खेमा णिरुवद्दवा" सुभिक्खा वीसत्थसुहावासा" अणेगकोडि१. त्थमिय (क, ख, ग,)। फलितो भवति । २. पमुइयजणुज्जाणजणवया (वृपा)। ११. 'अरहंतचेइयजणवइविसण्णिविट्ठबहुला' इति ३. मणुस्सा (नावृ पत्र १)। पाठान्तरं प्रस्तुतसूत्रस्य वृत्ती जम्बूद्वीपप्रज्ञप्ते: ४. वियट्ठ (नावृ पत्र १); विगिट्ठ (जं० पुवृ पत्र पुवृ पत्र ३, हीवृ पत्र ८, इतिवृत्तिद्वयेपि ३); विअट्ठ (जं० हीवृ पत्र ८)। व्याख्यातमस्ति । 'सूवयागचित्तचेइयजूयचिइ५. वियलट्ठ (ग)। सण्णिविट्ठबहुला' इति पाठान्तरं प्रस्तुतसूत्रस्य ६. पण्णत्ता (क); पण्णत्त' त्ति योग्यीकृता वृत्तौ जम्बूद्वीपप्रज्ञप्ते: हीवृसङ्केतितायां वृत्ताबीजवपनस्य (वृ); सूर्यप्रज्ञप्तिवृत्तौ (पत्र वेव व्याख्यातमस्ति । रायपसेणइयवृत्ती २९३) अस्य पदस्य व्याख्या एवं उपलभ्यते- (पृ० ४)-आयारवंत-चेइय-जुवइविसिट्ठप्रज्ञया-विशिष्टकर्मविषयबुद्ध्या आप्ते—प्राप्ते सण्णिविटूबहला' इति पाठो व्याख्यातोस्तिअतीव सुष्ठु परिकम्मिते इति भावः । आकारवन्ति सुन्दराकारानि चैत्यानि युवतीनां ७. कुंकुड (ख)। च पण्यतरुणीनामिति भावः, विशिष्टानि ८. 'सालियकलिया (क); उच्छुजवसालिमालि- सन्निविष्टानि, सन्निवेशपाटका इति भावः, णीया (वृपा); रायपसेण इयवृत्तौ एष पाठो बहुलानि बहूनि यस्यां सा तथा। नास्ति व्याख्यातः । १२. भेयय (क, ग,); गाहगंठिभेयय (वृपा)। ६. गवेलप्पभूया (क)। १३. रायपसेणइयवृत्तौ (पृ० ४) एतत्पदं नास्ति १०. 'आकारवन्ति सुन्दराकाराणि, आकारचित्राणि व्याख्यातम् । वा' इति वृत्तिव्याख्यानात् 'आयारवंत' इति १४. निरुवदुया (ख, ग, नावृ)। मूलपाठः, 'आयारचित्त' इति पाठभेदश्च १५. प्रस्तुतसूत्रस्य वृत्तौ ज्ञाताधर्मकथायाः वृत्ती Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy