SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ ४६८ , जीवाजीवाभिगमे सपज्जवसिए से जहण्णेणं अंतोमुहत्तं, उक्कोसेणं वणस्सतिकालो' । ५६. भासगस्स णं भंते ! केवतिकालं अंतरं होति ? जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं वणस्सतिकालो'॥ ६०. अभासगस्स' साइयस्स अपज्जवसियस्स णत्थि अंतरं, साइयस्स सपज्जवसियस्स जहण्णेणं एक्कं समयं, उक्कोसेणं अंतोमुहुत्तं ।। ६१. अप्पाबहुयं-सव्वत्थोवा भासगा, अभासगा अणंतगुणा ॥ ६२. अहवा दुविहा सव्वजीवा ससरीरी य असरीरी य । 'ससरीरी जहा असिद्धा" असरीरी जहा सिद्धा । सव्वत्थोवा असरीरी, ससरीरी अणंतगुणा ।। ६३. अहवा दुविहा सव्वजीवा पण्णत्ता, तं जहा-चरिमा चेव अचरिमा चेव ॥ ६४. चरिमे णं भंते ! चरिमेत्ति कालतो केवचिरं होति ? गोयमा ! चरिमे अणादीए सपज्जवसिए॥ ६५. अचरिमे दुविहे पण्णत्ते-अणाइए वा अपज्जवसिए, साइए वा अपज्जवसिए। 'दोण्हंपि णत्थि अंतरं॥ ६६. अप्पाबहुयं-सव्वत्थोवा अचरिमा, चरिमा अणंतगुणा। सेत्तं दुविहा सव्वजीवा॥ संगहणीगाहा सिद्धसइंदियकाए', जोए वेए कसायलेसा य । नाणुवओगाहारा, भाससरीरी य चरिमे य ॥१॥ ६७. तत्थ णं जेते एवमाहंसु तिविहा सव्वजीवा पण्णत्ता, ते एवमाहंसु, तं जहासम्मदिट्ठी मिच्छादिट्ठी सम्मामिच्छादिट्ठी ॥ ६८. सम्मदिट्ठी णं भंते ! सम्मदिट्ठीत्ति कालओ केवचिरं होति ? गोयमा ! सम्मदिट्ठी दुविहे पण्णत्ते, तं जहा-साइए वा अपज्जवसिए, साइए वा सपज्जवसिए। तत्थ जेसे १. अणंतं कालं अणंता उस्सप्पिणी ओसप्पिणीओ तोस्ति । अत्र लिपिदोषात् पुनलिखित: वणस्सतिकालो (क, ख, ग, ट, त्रि) । सम्भाव्यते। २. अणंतकालं वणस्सतिकालो (क,ख,ग,ट,त्रि)। ७. वृत्ती एषा गाथा पाठान्तररूपेण उद्धृतास्ति,३. अभासगस्स पुच्छा (क, ख, ग, ट, त्रि)। 'अत्र क्वचिद्विविधवक्तव्यता सङ्ग्रहणी गाथा'। ४. चिह्नाङ्कितः पाठः वत्त्याधारेण स्वीकृतः । अर्वाचीनादर्शष्वपि नास्ति । ५. चरिमस्स णं भंते ! अंतरं कालओ केवचिरं ८. अतः परं ७४ सूत्रपर्यन्तं 'ता' प्रती संक्षिप्तपाठः होति ? णत्थि अंतरं । अचरिमस्स पुच्छा। पाठभेदश्च विद्यते-जहा णाणिस्स, मिच्छद्दिअणादिगस्स अप णस्थि अंतरं, सादीगस्स अप द्विस्स संचिट्टणंतराइं जहा अण्णाणिस्स, सम्मापत्थि अंतरं (ता, मव)। मिच्छद्दिट्ठिस्स संचिट्ठणा जहण्णेणं अंतोमुहुत्तं, ६. अतः परं 'क,ख,ग,ट,त्रि' आदर्शेष साकारा- उक्कोसेणं अंतोमुहत्तं, तस्सेव अंतरं जहणणेणं नाकारालापको लिखितोस्ति, स च ३५ अंतोमुहत्तं, उक्कोसेणं अणंतं कालं जाव अवडढं सूत्रानन्तरं पूर्वमेवागतः, वृत्तावपि तत्रैव पोग्गलं परियटै देसूणं, अप्पाबहुयं भाणिव्याख्यातोस्ति, उक्तादर्शेषु तत्रापि लिखि- तव्वं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy