________________
नवमी दसविहडिवत्ती
४९७
अणाहारए य॥
४५. सिद्धकेवलिअणाहारए ‘णं भंते ! सिद्धकेवलिअणाहारएत्ति कालओ केवचिरं होति" ? गोयमा ! साइए अपज्जवसिए ।।
४६. भवत्थकेवलिअणाहारए ‘णं भंते ! भवत्थकेवलिअणाहारएत्ति कालओ केवचिरं होति ? गोयमा ! भवत्थकेवलिअणाहारए दुविहे पण्णत्ते-सजोगिभवत्थकेवलिअणाहारए य अजोगिभवत्थकेवलिअणाहारए य ।।
४७. अजोगिभवत्थकेवलिअणाहारए' णं भंते ! अजोगिभवत्थकेवलिअणाहारएत्ति कालओ केवचिरं होति ? गोयमा ! जहण्णणं अंतोमुहत्तं, उक्कोसेणवि अंतोमुहत्तं ॥
४८. सजोगिभवत्थकेवलिअणाहारए णं भंते ! सजोगिभवत्थकेवलिअणाहारएत्ति कालओ केवचिरं होइ ? अजहण्णमणक्कोसेणं तिण्णि समया ।।
४६. छउमत्थआहारगस्स केवतियं कालं अंतरं होइ ? गोयमा ! जहण्णणं एक्कं समयं, उक्कोसेणं दो समया ॥
५०. केवलिआहारगस्स अंतरं अजहण्णमणुक्कोसेणं तिण्णि समया ॥
५१. छउमत्थअणाहारगस्स अंतरं जहण्णेणं खुड्डागभवग्गहणं दुसमयूणं, उक्कोसेणं असंखेज्जं कालं जाव अंगुलस्स असंखेज्जतिभागं ।'
५२. सजोगिभवत्थकेवलिअणाहारगस्स णं भंते ! अंतरं केवतियं कालं होइ ? गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेणवि अंतोमुहुत्तं ॥
५३. अजोगिभवत्थकेवलिअणाहारगस्स णत्थि अंतरं॥ ५४. सिद्धकेवलिअणाहारगस्स 'साइयस्स अपज्जवसियस्स' णत्थि अंतरं ॥
५५. 'एएसि णं भंते ! आहारगाणं अणाहारगाण य कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा" ! सव्वत्थोवा अणाहारगा, आहारगा असंखेज्ज
गुणा॥
५६. अहवा दुविहा सव्वजीवा पण्णत्ता, तं जहा-भासगा य अभासगा य ।
५७. भासए णं भंते ! भासएत्ति कालओ केवचिरं होति ? गोयमा ! जहण्णेणं एक्कं समयं, उक्कोसेणं अंतोमुहुत्तं ॥
५८. अभासए णं भंते ! अभासएत्ति कालओ केवचिरं होति ? गोयमा ! अभासए दुविहे पण्णत्ते-साइए वा अपज्जवसिए, साइए वा सपज्जवसिए। तत्थ णं जेसे साइए
१. वृत्तौ 'ता' प्रती च एतत्सूत्रं अयोगिभवस्थ-
केवल्यनाहारकसूत्रानन्तरमस्ति । २. पुच्छा (ता)। ३. 'क, ख, ग, ट, त्रि' आदर्शषु ४७,४८ एतस्य
सूत्रद्वयस्य व्यत्ययो दृश्यते । ४. सजोगिभवत्थकेवलि पुच्छा (ता)। ५. क, ख, ग, ट, त्रि आदर्शषु अतः परं 'सिद्ध- केवलिअणाहारसूत्र' लिखितं दृश्यते ।
६.x (ता)। ७. x (ता)। ८. सभासगा (ग,त्रि) सर्वत्र । ६. प्रज्ञापनायां (१८।१०५) अभाषकस्य त्रिवि
धत्वं प्रतिपादितमस्ति-अभासए तिविहे पण्णत्ते, तं जहा-अणाईए वा अपज्जवसिए, अणाईए वा सपज्जवसिए, सादीए वा सपज्जवसिए।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org