SearchBrowseAboutContactDonate
Page Preview
Page 571
Loading...
Download File
Download File
Page Text
________________ ४९४ जीवाजीवाभिगमे भवग्गहणाई समयूणाई, उवकोसेणं वणस्सतिकालो । अपढमसमयएगिदियाणं अंतरं जहण्णेणं खुड्डागं भवग्गहणं समयाहियं, उक्कोसेणं दो सागरोवमसहस्साइं संखेज्जवासमब्भहियाई। सेसाणं सव्वेसिं पढमसमयिकाणं अंतरं जहण्णणं दो खुड्डागाइं भवग्गहणाइं समयूणाई, उक्कोसेणं वणस्सतिकालो। अपढमसमयिकाणं सेसाणं जहण्णणं खुड्डागं भवग्गहणं समयाहियं, उक्कोसेणं वणस्सतिकालो॥ ५. पढमसमइयाणं सव्वेसि सव्वत्थोवा पढमसमयपंचेंदिया, पढमसमयचरिंदिया विसेसाहिया, पढमसमयतेइंदिया विसेसाहिया, पढमसभयबेइंदिया विसेसाहिया, पढमसमयएगिदिया विसेसाहिया। एवं अपढमसमयिकावि, णवरि-अपढमसमयएगिदिया अणंतगुणा ॥ ६. दोण्हं अप्पबहुयं-सव्वत्थोवा पढमसमयएगिदिया, अपढमसमयएगिदिया अणंतगुणा, सेसाणं सव्वत्थोवा पढमसमयिगा अपढमसमयिगा असंखेज्जगुणा ॥ ७. एतेसि णं भंते ! पढमसमयएगिदियाणं अपढमसमयएगिदियाणं जाव अपढमसमयपंचिदियाण य कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? सव्वत्थोवा पढमसमयपंचेंदिया, पढमसमयचउरिदिया विसेसाहिया, पढमसमयतेइंदिया विसेसाहिया, 'पढमसमयबेइंदिया विसेसाहिया', पढमसमयएगिदिया विसेसाहिया, अपढमसमयपंचेंदिया असंखेज्जगुणा, अपढमसमयचउरिदिया विसेसाहिया जाव अपढमसमयएगिदिया अणंतगुणा । सेत्तं दसविहा संसारसमावण्णगा जीवा । सेत्तं संसारसमावण्णगजीवाभिगमे । ८. से किं तं सव्वजीवाभिगमे ? सव्वजीवेसु णं इमाओ णव पडिवत्तीओ एवमाहिज्जति । एगे एवमाहंसु-दुविहा सव्वजीवा पण्णत्ता जाव' दसविहा सव्वजीवा पण्णत्ता ।। ६. तत्थ णं जेते एवमाहंसु दुविहा सव्वजीवा पण्णत्ता, ते एवमाहंसू, तं जहा-सिद्धा चेव असिद्धा चेव ॥ १०. सिद्धे णं भंते ! सिद्धेत्ति कालओ केवचिरं होति ? गोयमा ! साइए अपज्जवसिए॥ ११. असिद्धे णं भंते ! असिद्धेत्ति कालओ केवचिरं होति ? गोयमा ! असिद्धे दुविहे पण्णत्ते, तं जहा-अणाइए वा अपज्जवसिए, अणाइए वा सपज्जवसिए॥ १२. सिद्धस्स णं भंते ! 'केवतिकालं अंतरं" होति ? गोयमा ! 'साइयस्स अपज्जवसियस्स" णत्थि अंतरं ।। १३. असिद्धस्स ‘णं भंते ! केवइयं अंतरं होइ ? गोयमा !' अणाइयस्स अपज्जवसियस्स णत्थि अंतरं, अणाइयस्स सपज्जवसियस्स णत्थि अंतरं ।। १४. एएसि णं भंते ! सिद्धाणं असिद्धाण य कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सव्वत्थोवा सिद्धा, असिद्धा अणंतगुणा ॥ १. एवं हेट्ठामुहा जाव (क,ख,ग,ट,त्रि)। ४. अंतरं कालतो केवचिरं (ता)। २. एगे एव २,३,४,५,६,७,८,६ एगे एवमाहंसु ५. x (ता)। (ता)। ६. पुच्छा (ता)। .३. अणादीए (ता)। www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy