SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ जीवाजीवाभिगमे जहणणं अंतोमुहुत्तं, उवकोसेणं असंखेज्जं कालं ' - असंखेज्जाओ उस्सप्पिणि-ओसप्पिओकालओ, खेत्तओ' असंखेज्जा लोया । एवं' आउ-तेउ वाउक्काइयाणं ॥ ६. वणस्सइकाइयाणं अनंतं कालं ' - अणंताओ उस्सप्पिणि-ओसप्पिणीओ कालओ, खेत्तओ अनंता लोगा - असंखेज्जा पोग्गलपरियट्टा, ते णं पोग्गल परियट्टा आवलियाए असंखेज्जतिभागे || ४७८ १०. तसकाइए णं भंते ! तसकाइयत्ति कालतो केवचिरं होइ ? गोयमा ! जहणणं अंतमुत्तं, उक्कोसे दो सागरोवमसहस्साइं संखेज्जवासमब्भहियाई || ११. 'अपज्जत्तगाणं छहवि जहण्णेणवि उक्कोसेणवि अंतोमुहुत्तं " ॥ १२. पुढविक्काइयपज्जत्तए' णं भंते! पुढविक्काइयपज्जत्तएत्ति कालओ केवचिरं होइ ? गोयमा ! जहणणं अंतोमुहुत्तं, उक्कोसेणं संखेज्जाई वाससहस्साइं । एवं आऊवि ॥ १३. ते उक्काइयपज्जत्तए णं भंते ! तेउक्काइयपज्जत्तएत्ति कालओ केवचिरं होइ ? गोयमा ! जहणेणं अंतोमुहुत्तं, उक्कोसेणं संखेज्जाई राइंदियाई ॥ १४. वाउक्काइयपज्जत्तए णं भंते ! वाउक्काइयपज्जत्तएत्ति कालओ केवचिरं होइ ? गोयमा ! जहणेणं अंतोमुहुत्तं, उक्कोसेणं संखेज्जाई वाससहस्साइं ॥ १५. वणस्सइकाइयपज्जत्तए णं भंते ! वणस्स इकाइयपज्जत्तएति कालओ केवचिरं होइ ? गोयमा ! जहणणं अंतोमुहुत्तं, उक्कोसेणं संखेज्जाई वाससहस्साइं || १६. तसकाइयपज्जत्तए णं भंते ! तसकाइयपज्जत्तएत्ति कालओ केवचिरं होइ ? गोमा ! जहणणं अंतोमुहुत्तं, उक्कोसेणं सागरोवमसयपुहत्तं सातिरेगं ॥ १७. अंतरं पुच्छा । गोयमा ! पुढवीणं वणस्सतिकालो जाव वाऊणं । वणस्सतीणं पुढविकालो । तसस्स वणस्सतिकालो । एवं अपज्जत्ताणं एवं पज्जत्ताणं अंतरं ॥ १. सं० पा० - कालं जाव असंखेज्जा । २. एवं जाव (क, ख, ग, ट, त्रि) । ३. सं० पा० – कालं जाव आवलियाए । ४. अपज्जत्ताणं संचिट्ठणा अंतोमुहुत्तं ( ता ) । ५. १२-१६ एतानि पञ्च सूत्राणि मलयगिरिवृत्तिमनुसृत्य प्रज्ञापनायाः काय स्थितिपदात् ( १८/३६-४४) गृहीतानि सन्ति । 'ता' प्रती या वाचनास्ति सा अर्वाचीनादर्शेषु नोपलभ्यते । ताः - पज्जत्ताणं संचिट्ठणा जा जस्सुक्कोसा संखेज्जगुणा जाव वणस्सतीणं संखेज्जाई वाससहस्साइं । तसाणं पज्जत्ताणं संचिट्ठा सागरोवमसयपुहत्तं सातिरेगं । क, ख, ग, ट, त्रिः - पज्जत्तगाणं – वाससहस्सा संखा । पुढविदगाणिलतरूण पज्जत्ता । तेऊ राईदिसंखा तससागरसतपुहत्तमन्भहियं ( पुहुत्ताई - ग ) । Jain Education International पज्जत्तगाणं सव्वेसि एवं । २. अस्य सूत्रस्य स्थाने 'क, ख, ग, ट, त्रि' आदशेषु एवं पाठभेदोस्ति – पुढविकाइयस्स णं भंते! केवतियं कालं अंतरं होति ? गोयमा ! जहणेणं अंतोमुहुत्तं, उक्कोसेणं वणस्सतिकालो | एवं आउ-तेउ वाउकाइयाणं वणस्स - इकालो, तसकाइयाणवि वणस्सइकाइयस्स पुढविकाइयकालो । एवं अपज्जत्तगाणवि वणस्सइकालो, वणस्सईणं पुढविकालो । पज्जत्तगाणवि एवं चेव वणस्सइकालो, पज्जत्तवणस्सईणं पुढविकालो । वृत्तौ पृथ्वीका यिक सूत्रस्य व्याख्याया अनन्तरं एवं व्याख्यातमस्ति — एवमप्तेजोवायुत्रससूत्राण्यपि भावनीयानि । वनस्पतिसूत्रे उत्कर्ष तो संख्येयं कालम् 'असं खेज्जाओ उस्सप्पिणी ओसप्पिणीओ कालतो For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy