SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ पंचमी छव्विहपडिवत्ती १. तत्थ णं जेते एवमाहंसु 'छव्विहा संसारसमावण्णगा जीवा' ते एवमाहंसु, तं जहापुढविकाइया आउक्काइया तेउक्काइया वाउकाइया वणस्सतिकाइया तसकाइया ॥ २. से' किं तं पुढविकाइया ? पुढविकाइया दुविहा पण्णत्ता, तं जहा-सुहुमपुढविकाइया बादरपुढविकाइया य॥ ३. सुहुमपुढविकाइया दुविहा पण्णत्ता, तं जहा–पज्जत्तगा य अपज्जत्तगा य। एवं बादरपुढविकाइयावि । ‘एवं जाव वणस्सतिकाइया" ।।। ४. से किं तं तसकाइया ? तसकाइया दुविहा पण्णत्ता, तं जहा-पज्जत्तगा य अपज्जत्तगा य॥ ५. पुढविकाइयस्सणं भंते ! केवतियं कालं ठिती पण्णत्ता ? गोयमा ! जहण्णणं अंतोमुहुत्तं, उक्कोसेणं बावीसं वाससहस्साइं॥ ६. 'आउकाइयस्स सत्त वाससहस्साइं, तेउकाइयस्स तिण्णि राइंदियाई, वाउकाइयस्स तिण्णि वाससहस्साई, वणस्सतिकाइयस्स दस वाससहस्साइं, तसकाइयस्स तेत्तीसं सागरोवमाइं" ॥ ७. 'अपज्जत्तगाणं' सव्वेसि जहण्णणवि उक्कोसेणवि अंतोमुहुत्तं । पज्जत्तगाणं सव्वेसि उक्कोसिया ठिती अंतोमुहुत्तूणा" ॥ ८. पुढविकाइए णं भंते ! पुढविकाइयत्ति कालतो केवच्चिरं होइ ? गोयमा ! १. पृथिव्यप्तेजोवायुवनस्पतिविषयाणि त्रीणि ....... पर्याप्तविषया षट्सूत्री पाठसिद्धा त्रीणि, त्रसकायविषयमेकमिति सर्वसङ्ख्यया (मवृ)। षोडश सूत्राणि पाठसिद्धानि (मवृ)। ६. अपज्जत्ता अंतोमु पज्जत्ताणं ठिती अंतोमुहु२. एवं चउक्कएणं भेएणं आउतेउवाउवणस्सति- तूणा (ता)। काइयाणं चतु णेयव्वा (क, ख, ग, ट, त्रि)। ७. ८-१० सूत्राणां स्थाने 'ता' प्रती एवं वाचना ३. स्थितिविषयं सूत्रषटकं सुप्रतीतम् (म)। भेदोस्ति-पुढविक्काइए णं भंते ! पुढवि ४. एवं सव्वेसि ठिती यव्वा, तसकाइयस्स जह- पुढवीणं संचिट्ठणा पुढविकालं जाव वाऊणं । न्नेणं अंतोमुहुत्तं उक्कोसेणं तेत्तीसं सागरोबमाई वणस्सतीणं वणकालो । तसकातियाणं संचिटणा (क, ख, ग, ट, त्रि)। दो सागरोवमसहस्सा संखेज्जवासमब्भहिया । ५. अपर्याप्तविषयाण्यपि षट सूत्राणि पाठसिद्धानि ४७७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy