SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ तच्चा चउन्विहडिवत्ती ४७३ ओवमाइं । एवं मणुस्सा। देवा जहा णेरइया ।। ११३३. णेरइए' णं भंते ! णेरइयत्ताए कालतो केवच्चिरं होति ? जहा कायद्विती देवाणवि एवं चेव ॥ ११३४. तिरक्खिजोणिए णं भंते ! तिरिक्खजोणियत्ताए कालतो केवच्चिरं होति ? गोयमा ! जहण्णेणं अंतोमुहत्तं, उक्कोसेणं वणस्सतिकालं ॥ ११३५. मणुस्से णं भंते ! मणुस्सेत्ति कालतो केवच्चिरं होति ? गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं तिण्णि पलिओवमाइं पुव्वकोडिपुहत्तमब्भहियाई॥ ११३६. णेरइयस्स' णं भंते ! केवतिकालं अंतरं होति ? गोयमा ! जहण्णणं अंतोमुहुत्तं उक्कोसेणं वणस्सतिकालं ।। ११३७. तिरिक्खजोणियस्स णं भंते ! केवतिकालं अंतरं होति ? गोयमा ! जहण्णेणं अंतोमुहुत्तं उक्कोसेणं सागरोवमसतपुहत्तं सातिरेगं । मणुय-देवाणं वणस्सतिकालं ॥ ११३८. एतेसि णं भंते ! णेरइयाणं तिरिक्खजोणियाणं मणस्साणं देवाण य कतरे कतरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सव्वत्थोवा मणुस्सा, णेरइया असंखेज्जगुणा, देवा असंखेज्जगुणा, तिरिक्खजोणिया अणंतगुणा । सेत्तं चउव्विहा संसारसमावण्णगा जीवा ॥ सेणं तिण्णि पलिओवमाई, एवं मणस्साण वि देवाणं जहा णेरइयाणं। १. ११३३,११३४ सूत्रयोः स्थाने 'क, ख, ग, ट, त्रि' आदर्शेषु एवं पाठभेदोस्ति-देवणेरइयाणं जा चेव ठिती सच्चेव संचिट्ठणा। तिरिक्खजोणियस्स जहण्णेणं अंतोमुहत्तं उक्कोसेणं वणस्सतिकालो। २.११३६,११३७ सूत्रयोः स्थाने 'क, ख, ग, ट, त्रि' आदर्शेष एवं पाठभेदोस्ति-णेरइयमणुस्सदेवाणं अंतरं जहण्णेणं अंतोमुहुत्तं उक्कोसेणं वणस्सतिकालो। तिरिक्खजोणियस्स अंतरं जहणेणं अंतोमुहत्तं उक्कोसेणं सागरोवमसयपुहत्तसाइरेगं। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy